Saturday, August 25, 2012

The World of Valmiki-38

The World of Valmiki-38
7.0 Geography
Kingdoms
कोसलो नाम मुदितः स्फीतो जनपदो महान् ।१//५॥
Kosala was a great country, well developed and happy.

कांबोजविषये जातैः बाह्लीकैश्च हयोत्तमैः ।१//२२॥
- - - consisting of the great horses of Bahlika and Kamboja breed.

एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ।
अङ्गेषु प्रथितो राजा भविष्यति महाबलः ॥१//८॥
During this time will be born valourous, famous and powerful Romapada in the country of Anga.

तथा केकयराजानं वृद्धं परमधार्मिकम् ।
प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् ॥
दाक्षिणात्यान् नरेन्द्रान्श्च समस्तानानयस्व ह ।
तथा कोसलराजानं भानुमन्तं सुसत्कृतम् ।
मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् ॥१/१३/२४-२६॥
Bring along the elderly and very religious king of Kekaya, kings of western countries Sindhu and Souvira and Sourashtra and also all kings from the south. Also bring king of kosala Bhanumanta after duly honouring him and magadha king Sura who is well versed in all spheres. 

एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ।
मलदाश्च करूषाश्च देवनिर्माण निर्मितौ ॥१/२४/१८॥
O, the best among men! these two broad countries Malada and Karusha were created by Devas.

ततः समृद्धान् शुभसस्यमालिनः
क्रमेण वत्सान् मुदितानुपागमत् ॥२/५२/१०१॥
Then he came to the happy Vatsa country, endowed with greenery and richness.

पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम् ।२/६८/१३॥
- - - after reaching Panchala country via Kurujangala.

ब्रह्ममालान् विदेहान्श्च मालवान् काशिकोसलान् ।
मागधांश्च महाग्रामान् पुण्ड्रान् वङ्गान्स्तथैव च ॥४/४०/२२॥
(explore) Brahmamala,videha,malava,Kasi,Kosala, large villages of Magadha as well as Pundra and Vanga country.

मेखलानुत्कलान्श्चैव दशार्णनगराण्यपि ।
आब्रवन्तीमवन्तीं च सर्वमेवानुपश्यथ ॥
विदर्भानृष्टिकान्श्चैव रम्यान् माहिषकानपि ।
तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः ॥४/४१/१०-११॥
See Mekhala, Utkala, and the city of Dasarna, Abravanti and Avanti. See also regions of Vidarbha, Rushtika, beautiful Mahishaka, Vanga, Kalinga and Koushika.

तथैवान्ध्रान्श्च पुण्ड्रान्श्च चोलान् पाण्ड्यान्श्च केरलान् ।४/४१/१३॥
(Explore) regions of Andhra, Pundra, Chola, Pandya and Kerala.

ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ।
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः ।४/४१/१९॥
O monkeys, then you will see the golden gate studded with pearls and gems of Pandya region.


सौराष्ट्रान् सह बाह्लीकान् चन्द्रचित्रान्स्तथैव च ।४/४२/६१॥
(explore) regions of Sourashtra, Chandrachitra and Bahlika.
 - - - -

Saturday, August 18, 2012

The World of Valmiki-37

The World of Valmiki-37
Allusions (continued)

वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम् ।४/३९/६॥
- - - like Anuhlaada cheating Sachi, daughter of Puloma.

तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम् ।
आजहार ततश्चक्रं शंखं च पुरुषोत्तमः ॥४/४१/२८॥
There lord Vishnu after killing Panchajana and demon Hayagriva carried away the conch and the disc. (Allusion to this incident is very significant as killing of Panchajana is traditionally attributed to Lord Krishna!)

हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ।५/२०/२८ ॥
- - - in the manner of Hiranyakasipu usurping the glory of Indra.

तं नित्यमनुरक्तास्मि यथा सूर्यं सुवर्चला ।
यथा शची महाभागा शक्रं समुपतिष्ठति ॥
अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा ।
लोपामुद्रा यथागस्त्यं सुकन्या च्यवनं यथा ॥
सावित्री सत्यवन्तं च कपिलं श्रीमती यथा ।
सौदासं मदयन्तीव केशिनी सगरं यथा ॥
नैषधं दमयन्तीव भैमी पतिमनुव्रता॥५/२४/१०-१२॥
I am eternally attached to him like Suvarchala is attached to Sun God, like Sachi to Indra, Like Arundhati to Vasishtha, like Rohoni to Moon God, like Lopamudra to Agastya, like Sukanya to Chyavana, like Madayanti to Soudaasa, like Kesini to Sagra, like Damayanti to Nala king of Nishadha.

त्रातुमर्हसि वीर त्वम् पातालादिव कौशिकीम् ।५/३८/६५॥
You ought to rescue me like Vishnu rescued Koushiki (Indra's wealth as per Tirtha.) from the nether-world.

लङ्कापुरं प्रदग्धं तत् रुद्रेण त्रिपुरं यथा ।५/५४/३०॥
That Lanka was burnt like Tripura was burnt by Rudra.

अनन्य चित्ता रामेण पौलोमीव पुरन्दरे ।५/५९/२४॥
- - - is totally devoted to Rama like Poulomi is devoted to Indra.

तत्पफाल पदाक्रान्तं दशग्रीवस्य पश्यतः ।
पुरा हिमवतः शृङ्गं वज्रिणेव विदारितम् ॥६/४१/८८ ॥
In the very presence of Ravana the spire of the palace broke by the trampling of (Angada's) feet like the peak of Himavat mountain by the thunderbolt of Indra.

तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ ।
शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ॥६/४७/२० ॥
After seeing the two great warriors with lotus-like eyes lying on the ground like sons of fire
(Govindaraja: "paavakI" means "paavakaputrau" namely Skanda and viSaakha.)
भूतैर्वृतो रुद्र इवामरेशः ।६/५९/९॥
like Rudra chief of celestial beings, surrounded by hoards of bhuta's.

त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ।६/६५/३१॥
He shone like Narayana who had enthused himself to take the three steps.

शंबरो देवरातेन नरको विष्णुना यथा ।६/६९/७॥
(Was killed) like Sambara by Devarata and Naraka by Vishnu. (Naraka's killing is traditionally associated with Krishna.)

अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ।६/११५/१४॥
- - - was conquered like the unconquerable south by sage Agastya. 


श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ।
पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ॥
विष्णुना च पुरा राम भृगुपत्नी पतिव्रता ।
अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ॥१/२५/२०-२१॥
It is said that long back Indra killed Manthara, daughter of Virocana, who was intent on destroying the earth. Wife of Bhrugu and mother of Sukracharya, who wanted to make the world bereft of Indra was killed by Vishnu.
( According to Govindaraja, the following story is given in Matsyapuraana.While Shukra was performing penance by the side of Shiva for attaining powers to help Devas in conquering asuras, asuras went and met Shukra's mother Manthara seeking her help. She started killing devas.Indra prayed to Vishnu who intervened and killed Manthara to save the devas.  )
 - - - -

Saturday, August 11, 2012

The World of Valmiki-36

The World of Valmiki-36
volcano
महता ज्वलता नित्यं अग्निनेवाग्निपर्वतः ।५/३५/४५॥
Like a large volcano that is continuously emitting fire


earthquake
महता भूमिकम्पेन महानिव शिलोच्चयः ।५/३५/४७॥
Like large rock affected by an earthquake.

         
6.0 Allusions
तत्र गात्रं हतं तस्य निर्दग्धस्य महात्मनः ।
अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण ह ॥
अनङ्ग इति विख्यातः तदा प्रभृति राघव ।
स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह ॥१/१३/१४॥
Lord Ishvara who got angry destroyed the body of burnt Manmatha there and Manmatha was made body-less and therefore called Ananga from then.
Where Manmatha became body-less became Anga land.

संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः ।
प्रदाय पक्षिणे राजा जगाम गतिमुत्तमाम् ॥२/१४/४ ॥
KIng Saibya  after having promised to the hawk his body accordingly gave up his body and reached the highest state (salvation).

तथाह्यलर्कः तेजस्वी ब्राह्मणे वेदपारगे ।
याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ ॥२/१४/५॥
Likewise the lustrous Alarka gave away his eyes without any hesitation to the Brahmin, well versed in Vedas who asked for them.

शुश्रूषुः जननीं पुत्र स्वगृहे नियतो वसन् ।
परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ॥२/२१/२४॥
Dear son, Kashyapa, endowed with penance went to heaven after staying at home serving his mother.

ऋषिणा च पितुर्वाक्यं कुर्वता वनचारिणा ।
गौर्हता जानताधर्मं कण्डुना च विपश्चिता ॥२/२१/३१॥
Scholar and sage Kandu killed a cow obeying the commands of his father.

तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम् ।
ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥२/२३/४७॥
I will return to the city from the forest after fullfilling my vow like the sage-king Yayati who returned from the abode of Gods.

यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ।
वृत्रनाशे समभवत् तत्ते भवतु मङ्गलम् ॥
यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा ।
अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम् ॥
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ।
अदितिरमङ्गलं प्रादात् तत्ते भवतु मङ्गलम् ॥
त्रीन् विक्रमान् प्रक्रमतो विष्णोरमिततेजसः ।
यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥२/२५/३२-३५॥
May the auspicious occurences that happened to Indra when he killed Vrutra happen to you. May the auspicious things that Vinata made for Garuda when he was requesting for Amrita happen to you. May the auspicious things that Aditi gave to Indra, the holder of Vajra, when he killed the Daityas be with you. May the auspicious occurrences that happened to Vishnu of infinite lustre when he took the three steps happen to you.

द्युमत्सेनसुतं वीरं सत्यवन्तमनुव्रताम् ।
सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥२/३०/३॥
Consider me as one under your control like Savitri who was devoted to the valourous Satyvan, son of Dyumatsena.

यां गतिं सगरः शैब्यो दिलीपो जनमेजयः ।
नहुषो धुन्धुमारश्च प्राप्तास्तां गतिं गच्छ पुत्रक ॥२/६४/४३॥
Dear son, may you reach that state which Sagara, Saibya, Dilipa, Janamejaya, Nahusha and Dhundhumaara reached.

श्रूयते धीमता तात श्रुतिर्गीता यशस्विना ।
गयेन यजमानेन गयेष्वेव पितॄन् प्रति ॥२/१०७/११॥
What Gaya recited while doing sacrifices to his forefathers in Gaya is reported to be as follows:- --

यथा हि चोरः स तथा हि बुद्धः
तथागतं नास्तिकमत्र विद्धि ।
तस्मात् हि यः शक्यतमः प्रजानां
स नास्तिकेनाभिमुखो बुधः स्यात् ॥२/१०९/३४॥
Consider Buddha, the Tathagata as a thief and an atheist. Therefore a wise and capable person among citizens should not meet with an atheist.

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।२/११०/१०१॥
Savitri shines glorious in heaven after having served her husband.

प्राणानपहरिष्यामि गरुत्मानमृतं यथा ।३/३०/५॥
I will take away the vital breaths like Garuda took away Amruta.

स पपात खरो भूमौ दह्यमानः शराग्निना ।
रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्धकः ।
स वृत्र इव वज्रेण फेनेन नमुचिर्यथा
बलो वेन्द्राशनिहतो निपपात हतः खरः॥३/३०/२७-२८॥
Like Andhaka who was burnt down by Rudra in Sveta forests, like Vrutra by the Vajra, like Namuchi by foam, like Bala by the thunder-bolt of Indra, Khara fell down dead.

प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि ।
चरणेनाभिहत्येव पुरूरवसमुर्वशी ॥३/४८/१८॥
You will come to grief by humiliating me like Urvasi came to grief after kicking Pururavas by her foot.

अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुं ।
न च रामस्य भार्यां मामपनीयास्ति जीवितम् ॥३/४८/२३ ।।
It is possible for one to manage to live after kidnapping Sachi, wife of Indra. But there is no living possible for one who kidnaps me, wife of Rama.

त्रिपुरं जघ्नुषः पूर्वं रुद्रस्येव बभौ तनुः ।३/६४/७३॥
His body shone like that of Rudra when he killed Tripura.

अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव ।३//५१॥
I will bring her back in the manner the Vedas that were lost were brought back.

कार्तिकेयवनोद्धूताः शरा हेमविभूषिताः ।४//२२॥
These gold-bedecked arrows are from the thicket of reed grass which was the ground of birth for Shanmukha.

आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् ।
श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥४/१८/३३॥
When a mendicant committed a sin similar to that of yours my forbear Mandhata inflicted a terrible deserved suffering on him.

अचिन्तनीयं परिवर्जनीयम्
अनीप्सनीयं स्वनवेक्षणीयम् ।
प्राप्तोऽस्मि पाप्मानमिमं नरेन्द्र
भ्रातुर्वधात्त्वाष्ट्रवधादिवेन्द्रः ॥
पाप्मानमिन्द्रस्य मही जलं च
वृक्षाश्च कामं जगृहुः स्त्रियश्च ।
को नाम पाप्मानमिमं क्षमेत
शाखामृगस्य प्रतिपत्तुमिच्छन् ॥४/२५/१४॥
With the death of my brother, I have incurred a sin, similar to that of Indra at the death of son of Tvashta,
which is despicable, unimaginable and undesirable. Indra's sin was taken by the earth, water, trees and women. Who will take the sins of this monkey?

निद्रा शनैः केशवमभ्युपैति ।४/२८/२५॥
Sleep slowly approaches Vishnu.
- - - -