Saturday, May 25, 2013

Bhamini vilasah-35

भामिनीविलासः-३५



वडवानलकालकूटवन्मकरव्यालगणैस्सहैधितः ।
रजनीरमणो भवेनृणां न कथं प्राणवियोगकारणम् ॥ १४१ ॥
अन्वयः : वडवानल-कालकूटवत्-मकर-व्यालगणैः सह एधितः रजनीरमणः नृणां प्राणवियोगकारणं कथं न भवेत् ।
How will the moon which grew up along with vadava fire, kalakuta poison, crocodiles and snakes not become a cause for death of people? [ Having grown up with bad elements in the milky ocean it is no wonder if moon is considered by love-sick people as scourge.]



लभ्येत पुण्यैर्गृहिणी मनोज्ञा तया सुपुत्राः परितः पवित्राः ।
स्फीतं यशस्तैः समुदेति नित्यं तेनास्य नित्यः खलु नाकलोकः ॥ १४२ ॥
अन्वयः : पुण्यैः मनोज्ञा गृहिणी लभ्येत; तया परितः पवित्राः सुपुत्राः; तैः स्फीतं यशः समुदेति; तेन अस्य नाकलोकः नित्यः खलु ।
As a result of good deeds done in the past birth, one gets a charming wife; through her are got sons of good character around; through them is got expanding fame; through fame eternal heaven is obtained.



प्रभुरपि याचितुकामो भजते वामोरु लाघवं सहसा ।
यदहं त्वयाधरार्थी सपदि विमुख्या निराशतां नीतः ॥ १४३ ॥
अन्वयः : वामोरु! प्रभुः अपि याचितुकामः सहसा लाघवं भजते; यत् अधरार्थी अहं विमुख्या त्वया निराशतां नीतः ।  
Lady of handsome thighs! Even a lord becomes suddenly small when he wants to ask for something. I have become despondent as you, being ill disposed, have refused my request for a kiss.      



जलकुम्भमुम्भितरसं सपदि सरस्याः समानयन्त्यास्ते ।
तटकुञ्जगूढसुरतं भगवानेको मनोभवो वेद ॥ १४४ ॥
उम्भितरसं जलकुम्भं सरस्याः समानयन्त्याः ते सपदि तटकुञ्जगूढसुरतं भगवान् मनोभवः एकः वेद ।
While bringing from the pond the water-pot filled with water, your secret dalliance in the shrubs of banks (of the pond) is known only to Lord Cupid.



त्वमिव पथिकः प्रियो मे विटपिस्तोमेषु गमयति क्लेशान् ।
किमितोऽन्यत् कुशलं मे संप्रति यत्पान्थ जीवामि ॥ १४५ ॥
अन्वयः : पान्थ! मे प्रियः त्वम् इव पथिकः (भूत्वा) विटपिस्तोमेषु क्लेशान् गमयति । जीवामि (इति) यत् इतः अन्यत् किं कुशलम्?
Traveller! like you, my loving  husband goes through hardship (spending time) in groves of trees. What else can be said of my welfare other than that I am alive? [A housewife replies to a traveller when asked about her welfare. Is it suggestive of her being available? Only the poet knows.] 



किमिति कृशासि कृशोदरि? किं तव परकीयवृत्तान्तैः?
कथय तथापि मुदे मम कथयिष्यति पान्थ तव जाया ॥ १४६ ॥
अन्वयः : कृशोदरि! किम् इति कृशा असि? परकीयवृत्तान्तैः तव किम्? तथा अपि मम मुदे कथय पान्थ! तव जाया कथयिष्यति
“Lady with slender middle! Why are you so lean?” “How do other’s matters concern you?” “Even then, tell me for my amusement.” Traveller! Your wife will tell you.” [It is a conversation between a traveler and a housewife. She implies that she is lean for the same reason that the traveller’s wife would be lean, namely separation from her husband.]



तुलामनालोक्य निजामखर्वं गौराङ्गि गर्वं न कदापि कुर्याः ।
लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु ॥ १४७ ॥
अन्वयः : गौराङ्गि! निजां तुलाम् अनालोक्य कदा अपि अखर्वं गर्वं न कुर्याः । गहनान्तरेषु कियत्यः नानाफलभारवत्यः लताः लसन्ति!
Lady of fair complexion! Without comparing yourself (with others) do not show excessive haughtiness. How many are the trees heavily laden with fruits that are there in deep forests! [Do not be proud of your physical endowments. There are many like you even in remote places.]



इयमुल्लसिता मुखस्य शोभा परिफुल्लं नयनाम्बुजद्वयं ते ।
जलदादिमयं जगद्वितन्वन् कलितः क्वापि किमालि नीलमेघः ॥ १४८ ॥
अन्वयः : आलि! ते मुखस्य इयं शोभा उल्लसिता, नयनाम्बुजद्वयं परिफुल्लम् । जगत् जलद-आदि-मयं वितन्वन् नीलमेघः क्व अपि कलितः किम्?
Dear friend! The luster of your face has blossomed; your lotus-like eyes have opened up. Has the dark-cloud-coloured Krishna appeared rendering the world to be full of clouds? [With the appearence of cloud-like Krishna on the scene there is his dark luster all around and his sweetheart’s face has brightened.]  



आसायं सलिलान्तः सवितारमुपास्य सादरं तपसा ।
अधुनाब्जेन मनाक् तव मानिनि तुलना मुखस्यापि ॥ १४८ ॥
अन्वयः : मानिनि! आसायं सलिलान्तः सादरं तपसा सवितारमुपास्य अधुना अब्जेन तव मुखस्य तुलना मनाक् अपि (लब्धा) ।
Lady of self respect! After devotedly worshipping the sun staying under water since evening the lotus has now attained a bit of comparability with your face. [Lotus has to do penance under water to attain comparability with her face!]




अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाक् कुरुषे ।
अधुनैव कलय शमितं राकारमणस्य हन्त साम्राज्यम् ॥ १५० ॥
अन्वयः : अयि तन्वङ्गि! यदि वदनं मन्दस्मितमधुरं मनाक् कुरुषे, अधुना एव, हन्त, राकारमणस्य साम्राज्यं शमितं कलय ।
Dear lady of slender limbs! If you make your face pleasant even a bit by a smile, alas, you may take it for granted that the suzerainty of the moon (over pleasantness) gets doused. 
- - - - 

Saturday, May 18, 2013

Bhamini vilasah-34

भामिनीविलासः-३४
मृणालमन्दानिलचन्दनानां उशीरशैवालकुशेशयानाम् ।
वियोगदूरीकृतचेतनानां विनैव शैत्यं भवति प्रतीतिः ॥ १३४ ॥
अन्वयः : वियोग-दूरीकृत-चेतनानां मृणाल-मन्दानिल-चन्दनानाम् उशीर-शैवाल-कुशेशयानां शैत्यं विना प्रतीतिः एव भवति ।
For those whose minds are far off from their physical presence on account of separation (from their beloved) the cool of the lotus-stalk, breeze, chandana, khas root, moss and lotus is merely a belief without their being cool. [These materials are supposed to provide relief from the heat experienced by separated lovers and the poet says that they do not provide any relief but it is only a belief.]



विबोधयन् करस्पर्शैः पद्मिनीं मुद्रिताननाम् ।
परिपूर्णोऽनुरागेण प्रातर्जयति भास्करः ॥ १३५ ॥
अन्वयः : प्रातः भास्करः अनुरागेण परिपूर्णः   करस्पर्शैः मुद्रित-आननां पद्मिनीं विबोधयन् जयति ।
In the morning, the sun is in all his glory as he, filled with redness (love), wakes up by the touch of his rays (hand), the lotus (Padmini lady) which had its face closed. [The poet using words of double meaning cleverly conjures up a parallel of a lover tenderly waking up his beloved- a lady belonging to padmini category- who has slept after an amorous night.]



आनम्य वल्गुवचनैर्विनिवारितेऽपि
रोषात् प्रयातुमुदिते मयि दूरदेशम् ।
बाला कराङ्गुलिनिदेशवशंवदेन
क्रीडाबिडालशिशुनाशु रुरोध मार्गम् ॥ १३६ ॥
अन्वयः : आनम्य वल्गु-वचनैः विनिवारिते अपि मयि दूरदेशं प्रयातुम् उदिते, बाला रोषात् कराङ्गुलि-निदेश-वशंवदेन क्रीडा-बिडाल-शिशुना मार्गं रुरोध ।
When I started to leave for the distant country, despite having been dissuaded by her, bent low and with tender words, my angry young lady blocked my way by the crossing of the pet kitten (across the path) which she could command by her fingers. [ If a kitten crosses ones way it is considered a bad omen and one may not proceed on ones journey.]



अभूदप्रत्यूहः कुसुमशरकोदण्डमहिमा
विलीनो लोकानां सह नयनतापोऽपि तिमिरैः ।
तवास्मिन् पीयूषं किरति परितस्तन्वि वदने
कुतो हेतोः श्वेतो विधुरयमुदेति प्रतिदिनम् ॥ १३७ ॥
अन्वयः : तन्वि! तव अस्मिन् वदने परितः पीयूषं किरति, कुसुमशर-कोदण्ड-महिमा अप्रत्यूहः अभूत्, तिमिरैः सह लोकानां नयनतापः अपि विलीनः । अयं श्वेतः विधुः प्रतिदिनं कुतः हेतोः उदेति?
Lady of slender limbs! While this face of yours spreads ambrosia all around, the power of cupid, who has arrows of flowers is without any impediment and the heat experienced in the eyes by people has vanished along with darkness. Why does this white moon rise everyday? [Your face has taken over the functions of the moon and the presence of moon is not required!]



विनैव शस्त्रं हृदयानि यूनां विवेकभाजामपि दारयन्त्यः ।
अनल्पमायामयवल्गुलीलाः जयन्ति नीलाब्जदलायताक्ष्याः ॥ १३८ ॥
अन्वयः : नीलाब्ज-दल-आयताक्ष्याः अनल्प-मायामय-वल्गु-लीलाः विवेकभाजाम् यूनाम् अपि हृदयानि शस्त्रं विना एव दारयन्त्यः जयन्ति ।
The plentiful, bewitching, lovely and playful acts of the lady whose eyes are large like blue lotuses flourish piercing the hearts of even the wise youth   without the use of any weapon.



यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः ।
दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ॥ १३९ ॥
अन्वयः : यदवधि चन्द्रवदनायाः विलासभवनं यौवनम् उदियाय तदवधि दहनं विना एव यूनां हृदयानि दह्यन्ते ।
Ever since youth, the abode of gaiety, appeared in the moon-faced girl the hearts of young men are burning without any fire.



न मिश्रयति लोचने सहसितं न संभाषते
कथासु तव किञ्च सा विरचयत्यरालां भ्रुवम् ।
विपक्षसुदृशः कथामिति निवेदयन्त्या पुरः
प्रियस्य शिथिलीकृतः स्वविषयेऽनुरागग्रहः ॥ १४० ॥
अन्वयः : तव कथासु सा लोचने न मिश्रयति, सहसितं न संभाषते,  किं च अरालां भ्रुवं विरचयति इति विपक्षसुदृशः कथां प्रियस्य पुरः निवेदयन्त्याः (प्रियस्य) स्वविषये अनुरागः शिथिलीकृतः ।
  
 When a lady spoke about her rival to her lover thus, “While you are being talked about she does not meet the eye, she does not speak with a smile, and she sports a frown on her eye-brows”, her lover’s hold of love on the lady got loosened. [It had the effect opposite to what she intended!]
- - - - 

Friday, May 10, 2013

Bhamini vilasah-33

भामिनीविलासः-३३


जनमोहकरं तवालि मन्ये चिकुराकारमिदं वनान्धकारम् ।
वदनेन्दुरुचामिहाप्रचारादिव तन्वङ्गि नितान्तकान्तिकान्तम् ॥ १२२ ॥
अन्वयः: आलि! तन्वङ्गि! तव चिकुराकारम् इदं वनान्धकारम् इह (तव) वदनेन्दुरुचाम् अप्रचारात् इव नितान्तकान्तिकान्तम् इति मन्ये ।
Dear friend of slender limbs! I consider that the darkness of forest which has assumed the shape of your hair on the head is so enchanting and brilliant as though because the radiance of your moon-face has not entered there. [ As आलि is generally a form of addressing a female by a female friend, it is to be believed that this is said by a woman. As the luster of the moon-like face has no way of entering the forest of hair on the head, the darkness of hair is all the more enchanting.]



दिवानिशं वारिणि कण्ठदघ्ने दिवाकराराधनमाचरन्ती ।
वक्षोजतायै किमु पक्ष्मलाक्ष्याः तपश्चरत्यम्बुजपङ्क्तिरेषा ॥ १२३ ॥
अन्वयः : एषा अम्बुज-पङ्क्तिः दिवानिशं कण्ठदघ्ने वारिणि दिवाकर-आराधनम् आचरन्ती पक्ष्मलाक्ष्याः वक्षोजतायै तपः चरति किमु?
Does this row of lotuses performing the worship of the sun in water which reaches to the necks (of lotuses) do penance in order to attain the status of the breasts of the lady of dense eye-lashes?



वियोगवह्निकुण्डेऽस्मिन् हृदये ते वियोगिनि ।
प्रियसङ्गसुखायैव मुक्ताहारस्तपस्यति ॥ १२४ ॥
अन्वयः : वियोगिनि! ते मुक्ताहारः अस्मिन् (ते) वियोग-वह्नि-कुण्डे हृदये प्रिय-सङ्ग-सुखाय एव तपस्यति ।
Dear love-sick lady! Your necklace of pearls does penance over the fireplace of separation, which is in the form of your heart, only for the happiness of union with your lover.


  

निधिं लावण्यानां तव खलु मुखं निर्मितवतो
महामोहं मन्ये सरसिरुहसूनोरुपचितम् ।
उपेक्ष्य त्वां यस्माद्विधुमयमकस्मादिह कृती
कलाहीनं दीनं विकल इव राजानमकरोत् ॥ १२५ ॥
अन्वयः : तव लावण्यानां निधिं मुखं निर्मितवतः सरसिरुहसूनोः महामोहम् उपचितम् (इति) मन्ये, यस्मात् अयं कृती त्वाम् अकस्मात् उपेक्ष्य विकलः इव इह कलाहीनं दीनं विधुं राजानम् अकरोत् ।
I believe that lotus-born Brahma, who created your face which is a treasure of all that is beautiful, was affected by a great delusion when he the successful creator like a depraved person made the artless lowly moon the king (राजन् also means moon) neglecting you needlessly.




स्तनान्तर्गतमाणिक्यवपुर्बहिरुपागतम् ।
मनोऽनुरागि ते तन्वि मन्ये वल्लभमीक्षितुम् ॥ १२६ ॥
अन्वयः : तन्वि! ते अनुरागि मनः वल्लभम् ईक्षितुं स्तन-अन्तर्गत-माणिक्य-वपुः बहिः उपागतम् (इति) मन्ये ।
Lady of slender limbs! Your devoted mind has come out in the form of the gem between the breasts in order to see your beloved.



जगदन्तरममृतमयैरंशुभिरापूरयन्नितराम् ।
उदयति वदनव्याजात् किमु राजा हरिणशावनयनायाः ॥ १२७ ॥
 अन्वयः : राजा जगदन्तरम् अमृतमयैः अंशुभिः नितराम् आपूरयन् हरिण-शाव-नयनायाः वदनव्याजात् उदयति किमु?
Does the moon rise in the guise of the face of the doe-eyed lady, completely filling up the space all round with its rays full of ambrosia? [When the lady appears it is like a moon-rise.]




तिमिरशारदचन्दिरचन्द्रिकाः कमलविद्रुमचम्पककोरकाः ।
यदि मिलन्ति कदापि तदाननं खलु तदा कलया तुलयामहे ॥ १२८ ॥
अन्वयः : तिमिर-शारद-चन्दिर-चन्द्रिकाः कमल-विद्रुम-चम्पककोरकाः यदि कदा अपि मिलन्ति तदा तदाननं कलया तुलयामहे खलु ।
If darkness, the moonlight of autumnal moon, lotus, coral gem, the sprout of champak tree came together then indeed can her face be partly compared. [ her dark hair, her glowing charm, her face, her red lips and her teeth compare with the things mentioned.]



प्रिये विषादं जहिहीति वाचं प्रिये सरागं वदति प्रियायाः ।
वारामुदारा विजगाल धारा विलोचनाभ्यां मनसश्च मानः ॥ १२९ ॥
अन्वयः : प्रिये! विषादं जहिहि इति वाचं प्रिये सरागं प्रियायाः वदति (सति), (तस्याः) विलोचनाभ्यां वाराम् उदारा धारा मनसः मानः च विजगाल ।
While the lover spoke with love the words, “Dear! Do not grieve,”  streams of tears slipped away from her eyes liberally and her anger born out of jealousy also slipped away from her mind.  



राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः ।
सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ॥ १३० ॥
अन्वयः : सुधाकरः शम्बरासुरवैरिणः राज्याभिषेकम् आज्ञाय सुधाभिः जगतीमध्यं लिम्पति इव (दृश्यते) ।
The moon seems to be painting the whole world with lime learning that cupid is being coronated. [ Moon-light stimulates romance.]



आननं मृगशाव्क्ष्या वीक्ष्य लोलालकावृतम् ।
भ्रमद्भ्रमरसम्भारं स्मरामि सरसीरुहम् ॥ १३१ ॥
अन्वयः : मृगशावाक्ष्याः लोल-अलक-आवृतम् आननं वीक्ष्य भ्रमद्-भ्रमर-सम्भारं सरसीरुहं स्मरामि ।
Seeing her face covered by the wandering fore locks of hair, I am reminded of the lotus with an assembly of hovering bumble-bees.



यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा ।
तिर्यग्ग्रीवं यदद्राक्षीत् तन्निषप्त्राकरोज्जगत् ॥ १३२ ॥
अन्वयः : गुरुजनैः साकं यान्ती स्मयमान-आनन-अम्बुजा तिर्यक् ग्रीवं अद्राक्षीत् (इति) यत् तत् जगत् निषप्त्रा-अकरोत् ।
When she, departing with her elders, turned back her lotus-like face smilingly, the whole world was greatly hurt. [She must have looked back at her lover and the lover imagines that the whole world is hurt by that glance.]



नयनानि वहन्तु खञ्जनानामिह नानाविधमङ्गभङ्गभाग्यम् ।
सदृशं कथमाननं सुशोभं सुदृशो भङ्गुरसम्पदाम्बुजेन ॥ १३३ ॥
अन्वयः : इह नयनानि खञ्जनानां नानाविधम् अङ्गभङ्गभाग्यं वहन्तु । सुदृशः सुशोभम् आननं भङ्गुरसम्पदा अम्बुजेन कथं सदृशम्?
Let the eyes carry similarity with the wagtails endowed with variegated bodily postures. How can the charming face of the good-looking lady be compared to the lotus whose grace is temporary? [Possibly it could be interpreted as follows: A lotus could only be compared to the face of a lady so long as wagtails which resemble the flirting glances of the lady are around the lotus.]   
- - - - 

Saturday, May 4, 2013

Bhamini vilasah-32

भामिनीविलासः-३२
नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम् ।
सरोजं चन्द्रबिम्बं वेत्यखिलाः समशेरत ॥ ११५ ॥
अन्वयः : अखिलाः नेत्राभिरामं रामायाः वदनं वीक्ष्य तत्क्षणं सरोजं चन्द्रबिम्बं वा इति समशेरत ।
Looking at the beautiful face of the charming lady, all got a doubt if it was a lotus or the orb of the moon.



कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया ।
चपलायुतवारिदभ्रमात् ननृते चातकपोतकैर्वने ॥ ११६ ॥
अन्वयः : कनकद्रव-कान्ति-कान्तया कान्तया मिलितं रामम् उदीक्ष्य वने चातकपोतकैः चपला-युत-वारिद-भ्रमात् ननृते ।
Looking at Rama who was meeting his beloved (Sita) who had the luster of liquid gold, the young cataka birds danced mistaking them to be a cloud with lightening. [Rama is dark like cloud while Sita has the luster of lightening. Seeing them together Cataka birds mistook that cloud with lightening had appeared.]



वनितेति वदन्त्येतां लोकाः सर्वे वदन्तु ते ।
यूनां परिणता सेयं तपस्येति मतं मम ॥ ११७ ॥
अन्वयः : सर्वे लोकाः एतां वनिता इति वदन्ति । ते वदन्तु । सा इयं यूनां परिणता तपस्या इति मम मतम् ।
All people call her a woman. Let them call so. In my view she is the fulfillment of all penances undertaken by the youth!



स्मयमानाननां तत्र तां विलोक्य विलासिनीम् ।
चकोराश्चञ्चरीकाश्च मुदं परतरां ययुः ॥ ११८ ॥
अन्वयः: चकोराः चञ्चरीकाः च तत्र तां विलासिनीं स्मयमान-आननां विलोक्य परतरां मुदं ययुः ।
Cakora birds and bees became very happy looking at the smiling face of that playful lady there. [Cakora birds mistook the face to be moon and bees mistook it to be a full blown lotus!]



वदनकमलेन बाले स्मितसुषमालेशमादधासि यदा ।
जगदिह तदैव जाने दशार्धबाणेन विजितमिति ॥ ११९ ॥
अन्वयः : बाले! यदा वदनकमलेन स्मितसुषमालेशम् आदधासि तदा एव इह जगत् दशार्ध-बाणेन विजितम् इति जाने ।
Young lady! When you carry an element of the charms of a smile on your lotus-like face, I know that this world has been conquered by the cupid.




कालिन्दजानीरभरेऽर्धमग्ना बकाः प्रकामं कृतभूरिशब्दाः ।
ध्वान्तेन वैराद्विनिगीर्यमाणाः क्रोशन्ति मन्ये शशिनः किशोराः ॥ १२० ॥
अन्वयः : कालिन्दजा-नीर-भरे अर्धमग्नाः बकाः प्रकामं कृत-भूरि-शब्दाः वैरात् ध्वान्तेन विनिगीर्यमाणाः शशिनः किशोरा (इति) मन्ये ।
Cranes which are half immersed in the expanses of Yamuna’s waters and are making a lot of noise, I believe, are children of the moon crying for being thrown out by darkness. [ Cranes being white and Yamuna’s waters being traditionally described as dark enable the poet to draw this exaggeration.]




परस्परासङ्गसुखान्नतभ्रुवः पयोधरौ पीनतरौ बभूवतुः ।
तयोरमृष्यनयमुन्नतिं परामवैमि मध्यः स्तनिमानमेति ॥ १२१ ॥
अन्वयः : नतभ्रुवः पयोधरौ परस्परासङ्घसुखात् पीनतरौ बभूवतुः । तयोः नयम् उन्नतिम् अमृष्यन् मध्यः स्तनिमानम् एति (इति) अवैमि ।
The breasts of the lady with bent eye-brows became larger due to their happy mutual togetherness. I think her waist has thinned down being unable to tolerate the manner and exaltedness of them (breasts).
- - - -