Saturday, February 23, 2013

Bhamini vilasah-22

भामिनीविलासः-२२
हृदये कृतशैवलानुषङ्गा मुहुरङ्गानि यतस्ततः क्षिपन्ती ।
प्रियनामपरे मुखे सखीनामतिदीनामियमादधाति दृष्टिम् ॥ २६ ॥
अन्वयः : इयं हृदये कृतशैवलानुषङ्गा मुहुः अङ्गानि यतः ततः क्षिपन्ती सखीनां प्रिय-नाम-परे मुखे अतिदीनां दृष्टिं आदधाति ।
Keeping the chest close to green moss and throwing her limbs here and there often, this lady throws her piteous looks at her lady-friends. [Perhaps green moss is kept close to chest as a coolant.]



इत एव निजालयं गताया वनिताया गुरुभिः समावृतायाः ।
परिवर्तितकन्धरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ॥ २७ ॥
अन्वयः : इतः एव निजालयं गतायाः गुरुभिः समावृतायाः वनितायाः परिवर्तितकन्धरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ।
I recall the lotus-like smiling face of (my) lady with her neck turned, her eye brows bent low, as she departed from here only to her house surrounded by her elders.


कथय कथमिवाशा जायतां जीविते मे
मलयभुजगवान्ता वान्ति वाता कृतान्ताः ।
अयमपि खलु गुञ्जन्मञ्जु माकन्दमौलौ
चुलुकयति मदीयां चेतनां चञ्चरीकः ॥ २८ ॥
अन्वयः : कृतान्ताः वाताः मलयभुजगवान्ता वान्ति; अयं चञ्चरीकः अपि माकन्दमौलौ मञ्जु गुञ्जन् मदीयां चेतनां चुलुकयति खलु; कथम् इव मे जीविते आशा जायताम्; कथय ।
Death-like winds blow as if they are the exhalations of snakes of Malaya mountain. Even this bumble bee pleasantly buzzing at the top of the mango tree makes my heart muddy. Tell me, what hope can I have in my living? [Outpourings of a love-sick young person.]



निरुध्य यान्तीं तरसा कपोतीं कूजत्-कपोतस्य पुरो दधाने।
मयि स्मितार्द्रं वदनारविन्दं शनैः शनैः सा नमयाम्बभूव ॥ २९ ॥
अन्वयः : (कपोतं) निरुध्य तरसा यान्तीं कपोतीं कूजत्-कपोतस्य पुरः मयि दधाने, सा स्मितार्द्रं नयनारविन्दं शनैः शनैः नमयाम्बभूव ।
When I brought before the cooing male dove the female dove which was going away from the male dove after restraining it, she (my lady love) slowly bent her smile-moistened lotus-like eyes low.



तिमिरं हरन्ति हरितः पुरः स्थिता
तिरयन्ति तापमथ तापशालिनाम् ।
वदनत्विषतव चकोरलोचने
परिमुद्रयन्ति सरसीरुहश्रियः ॥ ३० ॥
अन्वयः : चकोरलोचने! तव वदनत्विषः पुरः स्थिताः हरितः तिमिरं हरन्ति, अथ तापशालिनां तापं तिरयन्ति, सरसीरुहश्रियः परिमुद्रयन्ति ।
O damsel with eyes like chakora birds! In front of the radiance of your face  darkness all round gets dispelled, the distress of the distressed vanishes and the luster of the lotus gets enveloped.



कुचकलशयुगान्तर्मामकीनं नखाङ्कं
सपुलकतनु मन्दं मन्दमालोकमाना ।
विनिहितवदनं मां वीक्ष्य बाला गवाक्षे
चकिततनु नताङ्गी सद्म सद्यो विवेश ॥ ३१ ॥
अन्वयः : बाला मामकीनं नखाङ्कं कुचकलशयुगान्तः सपुलकतनु मन्दं मन्दम् आलोकमाना गवाक्षे विनिहितवदनं मां वीक्ष्य चकिततनुः नताङ्गी सद्यः सद्म विवेश ।
While she was, with horripilation, slowly looking at the nail-marks made by me in between her breasts, noticing my face at the window, she got startled and went into the chambers with her body bent.


विधाय सा मद्वदनानुकूलं कपोलमूलं हृदये शयाना ।
तन्वी तदानीमतुलां बलारेः साम्राज्यलक्ष्मीमधरीचकार ॥ ३२ ॥
अन्वयः : तन्वी हृदये शयाना कपोलमूलं मद्वदनानुकूलं विधाय तदानीम् बलारेः अतुलां साम्राज्यलक्ष्मीम् अधरीचकार ।
As my slender lady lay down on my chest keeping her cheek (touching my body) to suit me, she lowered the grandeur of Indra’s royal pleasures.



मुहुरर्थितयाद्य निद्रया मे बत यामे चरमे निवेदितायाः ।
चिबुकं सुदृशः स्पृशामि यावन्मयि तावन्मिहिरोऽपि निर्दयोऽभूत् ॥ ३३ ॥
अन्वयः: मे अद्य मुहुः अर्थितया निद्रया चरमे यामे (गते) निवेदितायाः सुदृशः चिबुकं यावत् स्पृशामि तावत् मिहिरः अपि मयि निर्दयः अभूत् ।
While the last part of this night elapsed as I kept parying for sleep, no sooner did I touch (in the dream) the cheeks of my lady of beautiful eyes whose presence I had prayed for, than the sun also became unkind to me. How cruel! [ There was sun-rise as he touched his beloved’s cheeks in the dream and the dream broke.]



श्रुतिशतमपि भूयः शीलितं भारतं वा
विरचयति तथा नो हण्त सन्तापशान्तिम् ।
अपि सपदि यथायं केलिविश्रान्तकान्ता-
-वदनकमलवल्गत्कान्तिसान्द्रो नकारः ॥ ३४ ॥
अन्वयः : अयं केलि-विश्रान्त-कान्ता-वदन-कमल-वल्गत्-कान्ति-सान्द्रः नकारः यथा सपदि सन्तापशान्तिं विरचयति तथा भूयः शीलितं श्रुतिशतम् अपि भारतं वा नो (विरचयति)।
Not even the repeated studying of hundreds of Vedas or Mahabharata could allay my distress the way the word, “No” from the lotus-like shaking lustrous mouth of my beloved tired of amourous plays could.



लवलीं तव लीलया कपोले कवलीकुर्वति कोमलत्विषा ।
परिपाण्डुरपुण्डरीकखण्डे परिपेतुः परितो महाधयः ॥ ३५ ॥
अन्वयः : तव कपोले कोमलत्विषा लवलीं लीलया कवलीकुर्वति, परिपाण्डुर-पुण्डरीक-खण्डे महाधयः परितः परिपेतुः ।
While your cheek easily swallowed the Lavali flower by its soft luster, now anxiety has fallen all round on fully white lotus. [ The lustre of your cheek has conquered Lavali and is now trying to conquer white lotus too.] 
- - - - 

Saturday, February 16, 2013

Bhamini vilasah-21

भामिनीविलासः-२१
वक्षोजाग्रं पाणिनामृश्य दूरं यातस्य द्रागाननाब्जं प्रियस्य ।
शोणाग्राभ्यां भामिनीलोचनाभ्यां जोषं जोषं जोषमेवावतस्थे ॥ १७ ॥
अन्वयः : वक्षोजाग्रं पाणिना आमृश्य द्राक् शोणाग्राभ्यां भामिनीलोचनाभ्यां दूरं यातस्य प्रियस्य आननाब्जं जोषं जोषं जोषम् एव अवतस्थे ।
The lotus-like face of the lover who quickly went away to a distance from the reddened eyes of the lady after touching her bosom remained silent for ever.



गुरुभिः परिवेष्टितापि गण्डस्थलकण्डूयनचारुकैतवेन ।
दरदर्शितहेमबाहुनाला मयि बाला नयनाञ्चलं चकार ॥ १८ ॥
अन्वयः : बाला गुरुभिः परिवेष्टिता अपि गण्डस्थल-कण्डूयन-चारु-कैतवेन दर-दर्शित-हेम-बाहु-नाला मयि नयनाञ्चलं चकार ।
Even when surrounded by the elderly my girl cast her glances at me slightly revealing her lotus-stalk like golden arm (by raising it) in the pretext of scratching her cheek.



गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम् ।
दरकुण्डलताण्डवं नतभ्रू-लतिकं मामवलोक्य घूर्णितासीत् ॥ १९ ॥
अन्वयः : गुरुमध्यगता नताङ्गी मया नीरजकोरकेण मन्दं निहता दर-कुण्डल-ताण्डवं नत-भ्रू-लतिकं माम् अवलोक्य घूर्णिता आसीत् ।
When I mildly hit her with a lotus stalk while she was amidst elders, having seen me with my eyebrows lowered and my ear-rings dancing slightly, she turned herself away. [ The poet plays a mischief  with his lady when she was amidst elders by stroking her with a lotus stalk and feigning innocence. She notices the mischief maker and quietly turns herself away to avoid any embarrassment amidst elders.]



विनये नयनारुणप्रसाराः प्रणतौ हन्त निरन्तराश्रुधाराः ।
अपि जीवितसंशयः प्रयाणे न हि जाने हरिणाक्षि केन तुष्ये ॥ २० ॥
अन्वयः : हरिणाक्षि! विनये नयनारुणप्रसाराः, प्रणतौ हन्त निरन्तर-अश्रु-धाराः, प्रयाणे जीवितसंशयः, केन तुष्ये न हि जाने, हन्त ।
Doe-eyed damsel! When I display politeness your eyes become red, if I bow before you (in supplication) you shed tears copiously, if I leave your living itself in doubt. How shall I feel happy?



अकरुण मृषाभाषासिन्धो विमुञ्च ममाञ्चलम्
तव परिचितः स्नेहः सम्यङ्मयेत्यभिधायिनीम् ।
अविरलगलत्बाष्पां तन्वीं निरस्तविभूषणां
क इह भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥ २१ ॥
अन्वयः : भद्रे निद्रे! अकरुण! मृषाभाषासिन्धो! मम अञ्चलं विमुञ्च; तव स्नेहः सम्यक् मया परिचितः इति अभिधायिनीं अविरलगलत्बाष्पां निरस्तविभूषणां (प्रियां), भवतीं विना क इह विनिवेदयेत्?
O auspicious sleep! Other than you who else will report (to me) of my slender beloved who while saying, “ You merciless! Ocean of lies! Leave the borders of my dress, I have known well your love for me,” shed tears copiously having removed all her ornaments. [ The poet who is away from his beloved thanks the sleep during which he dreamt of his beloved.]



तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकाशम् ।
आलोक्य धावत्युभयत्र मुग्धा मरन्दमुग्धालिकिशोरमाला ॥ २२ ॥
अन्वयः: तीरे तरुण्याः सहासं वदनम् नीरे मिलद्विकाशं सरोजम् आलोक्य मरन्द-मुग्ध-अलि-किशोर-माला मुग्धा उभयत्र धावति ।
 On the banks there is the smiling face of the damsel; in water there is a lotus resplendent; looking at both, the confused string of young bees mad at getting the nectar runs towards both.



वीक्ष्य वक्षसि विपक्षकामिनीहारलक्ष्म दयितस्य भामिनी ।
अंसदेशविनिवेशितां क्षणादाचकर्ष निजबाहुवल्लरीम् ॥ २३ ॥
अन्वयः : भामिनी दयितस्य वक्षसि विपक्ष-कामिनी-हार-लक्ष्म वीक्ष्य अंसदेशविनिवेशितां निजबाहुवल्लरीं क्षणात् आचकर्ष ।
Observing the mark made by the necklace of the other woman on the chest of the beloved, the damsel quickly withdrew her arms which had rested on his ahoulders.



दरानमत्कन्धरबन्धमीषन्निमीलितस्निग्धविलोचनाब्जम् ।
अनल्पनिश्वासभरालसाङ्गं स्मरामि सङ्गं चिरमङ्गनायाः ॥ २४ ॥
अन्वयः : दर-आनमत्-कन्धर-बन्धम् ईषत्-निमीलित-स्निग्ध-विलोचन-अब्जम् अनल्प-निश्वास-भर-अलस-अङ्गम् अङ्गनायाः सङ्गं चिरं समरामि ।
I constantly remember the company of the lady, who had her neck bent low, whose amiable lotus-like eyes were slightly shut and whose limbs were languid on account of heavy breathing.



रोषावेशान्निर्गतं यामयुग्मादेत्य द्वारं काञ्चिदाख्यां गृणन्तम् ।
मामाज्ञायैवाययौ कातराक्षी मन्दं मन्दं मन्दिरादिन्दिरेव ॥ २५ ॥
अन्वयः : रोषावेशात् निर्गतम्, यामयुग्मात् द्वारम् एत्य काञ्चित् आख्यां गृणन्तम् माम् आज्ञाय कातराक्षी मन्दिरा मन्दं मन्दम् एव इन्दिरा इव आययौ ।
When I went away in anger and later returned after a couple of hours and started mumbling some story at the doorway, knowing my arrival my lady came out of the quarters very slowly like Lakshmi with her eyes tremulous through fear. 
- - - - 

Saturday, February 9, 2013

Bhamini vilasah-20

भामिनीविलासः-२०
 बदरामलकाम्रदाडिमानामपहृत्य श्रियमुन्नतौ क्रमेण ।
अधुना हरणे कुचौ यतेते दयिते ते करिशावकुम्भलक्ष्म्याः ॥ ८ ॥
अन्वयः : दयिते! ते उन्नतौ कुचौ बदर-आमलक-आम्र-दाडिमानाम् श्रियं क्रमेण अपहृत्य अधुना करि-शाव-कुम्भ-लक्ष्म्याः हरणे यतेते ।
My dear lady! After having stolen successively the grandeur of jujube, aamla, mango and pomegranate fruits your breasts are now trying to steal the grandeur of the frontal globes on the head of an elephant calf.


जम्बीरश्रियमतिलङ्घ्य लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ ।
नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम् ॥ ९ ॥
अन्वयः : नीलाम्भोरुहनयने! ते कुचौ जम्बीरश्रियम् लीलया एव अतिलङ्घ्य व्यानम्रीकृतकमनीयहेमकुम्भौ अधुना कनकाचलेन सार्धं स्पर्धेते किल ।
O blue-lotus-eyed lady! Having easily outclassed the radiance of jambira fruits, your breasts which put to shame charming golden pots are now competing with the Meru mountain!  [ Wild imagination of a love-smitten youth!]



कपोलपालीं तव तन्वि मन्ये लावण्यधन्ये दिशमुत्तराख्याम् ।
आभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः ॥ १० ॥
अन्वयः : लावण्यधन्ये तन्वि! यस्यां ललित-अलकायां वै श्रवणस्य लक्ष्मीः मनोहरा आभाति तव कपोलपालीं उत्तराख्यां दिशं मन्ये ।
O slim lady blessed by beauty! I consider the edge of your cheeks where the charming luster of the ears (श्रवणस्य) appears under the elegant forelocks  (अलका) as the Northern direction, where Kubera’s (वैश्रवणस्य) wealth appears in the elegant city of Alakaa. [The poet contrives an analogy through use of words of double meaning. Alakaa is the capital of Kubera (वैश्रवण),  Lord of wealth.]



नीवीं नियम्य शिथिलामुषसि प्रकाशम्
आलोक्य वारिजदृशः शयनं जिहासोः ।
नैवावरोहति कदापि च मानसान्मे
नाभेः प्रभा सरसिजोदरसोदरायाः ॥ ११ ॥
अन्वयः : उषसि प्रकाशम् आलोक्य शिथिलां नीवीं नियम्य शयनं जिहासोः सरसिजोदरसोदरायाः नाभेः प्रभा मे मानसात् कदा अपि न एव अवरोहति ।
The luster of the navel of (my lady) whose waist was as slender as the stalk of a lotus does not descend from my mind, as she sets right her saree knot wanting to get up from the bed after having observed the light at day break.



आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती ।
आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमामयासीत् ॥ १२ ॥
अन्वयः : केलीरभसेन आलीषु मुहुः मम आलापम् उपालपन्ती बाला आरात् मदीयां गिरम् उपाकर्ण्य सौदामिनीयां सुषमां अयासीत् ।
As she played with her friends while chattering with them about my talks, having heard my voice from a distance she bore the elegance of lightning. [The lady appeared and disappeared like lightning due to shyness.]



मुधैव नक्तं परिकल्प्य गन्तुं मृषैव रोषादुपजल्पतो मे ।
उदश्रुचञ्चन्नयना नताङ्गी गिरं न कां कामुररीचकार ॥ १३ ॥
अन्वयः : नक्तं मुधा एव गन्तुं परिकल्प्य मृषा रोषात् उपजल्पतः मे कां कां गिरं उदश्रुचञ्चन्नयना नताङ्गी न उररीचकार!
In the night as I pretended to leave uttering falsely angry words, what words of mine did she not agree to with her body bent and tears flowing out of her eyes?



तदवधि कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकः ।
यदवधि न पदं दधाति चित्ते हरिणकिशोरदृशोः विलासः ॥ १४ ॥
अन्वयः : यत् अवधि हरिण-किशोर-दृशोः विलासः चित्ते न पदं दधाति, तत् अवधि पुराण-शास्त्र-स्मृति-शत-चारु-विचारजः विवेकः कुशली ।
 The power of discrimination born out of good thoughts from hundreds of mythology (puranas), Shastras (sacred precepts) and law books (Smruti) is in good shape as long as the playfulness of the doe-eyed lady does not enter my mind. [Much of these is fine romantic poetry that could be memorized by the youth to recite at the right occasion.]



आगतः पतिरितीरितं जनैः शृण्वती चकितमेत्य देहलीम् ।
कौमुदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणा ॥ १५ ॥
अन्वयः : मृगेक्षणा पतिः आगतः इति जनैः शृण्वती देहलीं चकितम् एत्य मम लोचने कौमुदी इव कदा शिशिरीकरिष्यते ।
When will my doe-eyed (wife) cool my eyes like moonlight after suddenly appearing at the door-way apprehensively hearing from others, “(your) husband has arrived,” ?  [ The lady is apprehensive perhaps because she feels she is being fooled by others or that she is not adequately dressed up to receive her husband. How will she know that her husband is too eager to see her however she be dressed? A sentiment, generally experienced by married  young men, beautifully expressed by the poet.]



अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना ।
अवलोक्य समागतं मामथ रामा विकसन्मुखी बभूव ॥ १६ ॥
अन्वयः : रामा अवधौ दिवस-अवसान-काले भवनद्वारि विलोचने दधाना मां समागतम् अवलोक्य विकसन्मुखी बभूव ।
The face of (my) charming lady blossomed seeing my arrival as she looked out at the door-way in the evening at the appointed time. [ The poet hints at a simile of a blue lotus blossoming at the arrival of the moon.]
- - - - 

Saturday, February 2, 2013

Bhamini vilasah-19

भामिनीविलासः-१९
अथ भामिनीविलासे
द्वितीयः शृङ्गारविलासः
Now in Bhaminivilasa
The second section
Sentiment of love
न मनागपि राहुरोधशङ्का
न कलङ्कानुगमो न पाण्डुभावः ।
उपचीयत एव कापि शोभा
परितो भामिनि ते मुखस्य नित्यम् ॥ १ ॥
अन्वयः : भामिनि! ते मुखस्य परितः मनाक् अपि न राहुरोधशङ्का; न कलङ्कानुगमः; न पाण्डुभावः; कापि शोभा उपचीयते एव ।
Damsel! Around your face there is not even the slightest fear of Rahu’s attack; there is no dark mark approaching; there is no paleness; An indescribable luster is increasing only. [The poet conveys that damsel’s face excels that of moon in all possible ways. Generally poets often compare a lady’s face to that of the moon. In this case the poet says that moon stands no comparison to lady’s face.]



नितरां परुषा सरोजमाला न मृणालानि विचारपेलवानि ।
यदि कोमलता तवाङ्गकानाम् अथ का नाम कथापि पल्लवानाम् ॥ २ ॥
अन्वयः : यदि तव अङ्गकानाम् कोमलता (विचार्यते), अथ सरोजमाला नितरां परुषा, मृणालानि विचारपेलवानि, पल्लवानां कथा अपि का नाम?
If the softness of your limbs is to be considered, strings of lotuses are (compared to your limbs) very rough; the lotus stalks pale into insignificance, what can be said of the young sprouts? [ Poets generally compare the softness of a woman’s limbs to that of lotus, lotus stalk or young sprouts. In case of the lady who has caught the fancy of the poet those comparisons will not do.]


स्वेदाम्बुसान्द्रकणशालिकपोलपाली
दोलायितश्रवणकुण्डलवन्दनीया ।
आनन्दमङ्कुरयति स्मरणेन कापि
रम्या दशा मनसि मे मदिरेक्षणायाः ॥ ३ ॥
अन्वयः : मदिरेक्षणायाः स्वेद-अम्बु-सान्द्र-कण-शालि-कपोल-पाली दोलायित-श्रवण-कुण्डल-वन्दनीया का अपि रम्या दशा स्मरणेन मे मनसि आनन्दम् अङ्कुरयति ।
The indescribably beautiful state of the lady of intoxicating glances with edges of her cheeks looking graceful by the drops of sweat and made adorable by the swinging ear rings engenders happiness in my mind when I remember her.  


कस्तूरिकातिलकमालि विधाय सायम्
स्मेरानना सपदि शीलय सौधमौलिम् ।
प्रौढिं भजन्तु कुमुदानि मदामुदाराम्
उल्लासयन्तु परितो हरितो मुखानि ॥ ४ ॥
अन्वयः : आलि! कस्तूरिकातिलकं विधाय सायं स्म्मेरानना सपदि सौधमौलिं शीलय । कुमुदानि प्रौढिं भजन्तु, हरितः मुखानि परितः उल्लासयन्तु ।
Lady friend! Wearing a tilak of kasturi, visit the top of the terrace sporting a smile. Let the white water lilies open up and in all directions let delight spread liberally. [ The lady’s face with the tilak as the mark and her smile as moonlight acts as moon when she appears on the terrace so that water lilies open up and there is light all round!]



तन्मञ्जुमन्दहसितं श्वसितानि तानि
सा वै कलङ्कविधुरा मधुराननश्रीः ।
अद्यापि मे हृदयमुन्मदयन्ति हन्त
सायन्तनाम्बुजसहोदरलोचनायाः ॥ ५ ॥
अन्वयः : सायन्तन-अम्बुज-सहोदर-लोचनायाः तत् मञ्जुहसितं, तानि श्वसितानि, सा कलङ्कविधुरा मधुर-आनन-श्रीः अद्य अपि मे हृदयम् उन्मदयन्ति ।
That pleasant smile, those breathings, that unblemished radiance of her sweet face of my lady whose eyes resemble water lilies which bloom in the evening madden my heart even now, alas.



प्रातस्तरां प्रणमने विहिते गुरूणाम्
आकर्ण्य वाचममलां भव पुत्रिणीति ।
नेदीयसि प्रियतमे परमप्रमोद-
पूर्णादरं दयितया दधिरे दृगन्ताः ॥ ६ ॥
अन्वयः : प्रातस्तरां प्रणमने विहिते गुरूणाम् पुत्रिणी भव इति अमलां
वाचम् आकर्ण्य दयितया नेदीयसि प्रियतमे दृगन्ताः परम-प्रमोद-पूर्ण-आदरं दधिरे ।
Early in the morning as she bowed to her elders, hearing their guileless words, “become a mother of a son”, dear lady’s glances full of happiness turned towards her sweet heart who stood by her side. [The poet leaves it to the imagination of the reader to fathom the significance of her glances.]



गुरुजनभयमद्विलोकनान्तःसमुदयदाकुलभावमुद्वहन्त्यः ।
दरदलदरविन्दसुन्दरे हा हरिणदृशो नयने न विस्मरामि ॥ ७ ॥
अन्वयः: गुरु-जन-भय-मद्-विलोकन-अन्तःसमुदयत्-आकुल-भावम् उद्वहन्त्यः हरिणदृशः दर-दलत्-अरविन्द-सुन्दरे नयने न विस्मरामि,हा ।
Alas I do not forget the eyes as beautiful as the slightly opened lotuses of the doe-eyed (lady) who displayed a sense of rising confusion as she looked at me with a fear of the elderly persons around.
- - - -