Saturday, March 30, 2013

Bhamini vilasah-27

भामिनीविलासः-२७
कालागुरुद्रवं सा हालाहलवद्विजानती नितराम् ।
अपि नीलोत्पलमालां बाला व्यालावलिं किलामनुत ॥ ६९ ॥
अन्वयः :  सा बाला काल-अगुरु-द्रवं नितरां हालाहलवत् विजानती नीलोत्पल-मालाम् अपि व्याल-आवलिं अमनुत किल ।
That girl, having considered the dark liquid of aguru as halahala poison, felt even the garland of blue lotuses as a cluster of serpents. [ A love-lorn girl finds enjoyable things to be unbearable.]



विधिवञ्चितया मया न यातं सखि संकेतनिकेतनं प्रियस्य ।
अधुना बत किं विधातुकामो मयि कामो नृपतिः पुनर्न जाने ॥ ७० ॥
अन्वयः : सखि! विधिवञ्चितया मया प्रियस्य संकेतनिकेतनं न यातम् । अधुना नृपतिः कामः मयि किं विधातुकामः न जाने । बत ।
Dear friend! Cheated by fate I could not go to the secret rendezvous of my lover. Now I do not know what the king cupid has in store for me, alas.



विरहेण विकलहृदया विलपन्ती दयित दयितेति ।
आगतमपि तं सविधे परिचयहीनेव वीक्षते बाला ॥ ७१ ॥
अन्वयः : विरहेण विकलहृदया दयित दयित इति विलपन्ती बाला तं सविधे आगतम् अपि परिचय-हीना इव वीक्षते ।
The girl with a heart distressed by the pangs of separation is crying “my dear, dear” and looks at her lover as if she does not know him, when he comes near her. [She is so much affected by separation that she is unable to come to senses and recognize her lover when he comes near!]



दारिद्र्यं भजते कलानिधिरयं राकाधुना म्लायति
स्वैरं कैरवकाननेषु परितो मालिन्यमुन्मीलति ।
द्योतन्ते हरिदन्तराणि सुहृदां वृन्दं समानन्दति
त्वं चेदञ्चसि काञ्चनाङ्गि वदनाम्भोजे विकासश्रियम् ॥ ७२ ॥
अन्वयः : काञ्चनाङ्गि! त्वं वदनाम्भोजे विकासश्रियम् अञ्चसि चेत्, अयं कलानिधिः दारिद्र्यं भजते, राका अधुना म्लायति, कैरवकाननेषु परितः मालिन्यं स्वैरम् उन्मीलति, हरिदन्तराणि द्योतन्ते, सुहृदां वृन्दं समानन्दति ।
Lady of golden hue! If you worship ( welcome) the luster of opening out in your face-lotus, this moon becomes poor, the full moon fades out, the forest of white lotuses becomes dark all round on its own, there will be radiance in all directions and your group of friends rejoices. [ The poet exaggeratingly says that if the lady keeps a pleasant and smiling face, the moon becomes pale and white lotuses look darkened in comparison.]




पाटीरद्रुभुजङ्गपुङ्गवमुखायाता इवातापिनो
वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रुमाः ।
एते हन्त किरन्ति कूजितमयं हालाहलं कोकिला
बाला बालमृणालकोमलतनुः प्राणान् कथं रक्षतु ॥ ७३ ॥
अन्वयः : वाता पाटीर-द्रु-भुजङ्ग-पुङ्गव-मुख-आयाता इव आतापिनः वान्ति ।अमी ताम्रा रसालद्रुमाः लोचनं दहन्ति । एते कोकिलाः कूजितमयं हालाहलं किरन्ति । बाल-मृणाल-कोमल-तनुः बाला प्राणान् कथं रक्षतु ।
The wind blows hot air as if it is from the mouth of king cobras of sandal tree. These coppery mango trees burn the eyes. Cuckoos spread halahala poison in the form of their cooings. How can this young girl whose body is as tender as that of lotus stalk bear to live? [Because of pangs of separation, the love-lorn girl finds what should have been otherwise pleasant oppressing.]



आयातैव निशा मनो मृगदृशामुन्निद्रमातन्वती
मानो मे कथमेष संप्रति निरातङ्कं हृदि स्थास्यति ।
ऊहापोहमिमं सरोजनयना यावद्विधत्तेतराम्
तावत् कामनृपातपत्रसुषमं बिम्बं बभासे विधोः ॥ ७४ ॥
अन्वयः : मृगदृशां मनः उन्निद्रम् आतन्वती निशा आयाता एव । संप्रति एषः मे मानः हृदि निरातङ्कं कथं स्थास्यति? इमं ऊहापोहं सरोजनयना यावत् विधत्तेतराम्, तावत् काम-नृप-आतपत्र-सुषमं विधोः बिम्बं बभासे ।
“Night which renders the mind of doe-eyed damsels awake has already fallen. Now, how will this self-respect of mine remain in my heart without any hindrance?” While the lotus-eyed damsel was debating in her mind thus, moon’s orb which has the beauty of being a protector of king cupid’s heat made its appearance. [If it were a dark night without the moon she would have found it hard to stay away from her beloved and would have run in the dark to meet her lover thus shattering her self-respect. Now that the moon has appeared she cannot go to her lover in the moon-light for fear of being found out and her self-respect has been saved!]   




प्रभातसमयप्रभां प्रणयिनिह्नुवाना रसात्
अमुष्यनिजपाणिना दृशममीलयं लीलया ।
अयं तु खलु पद्मिनीपरिमलालिपाटच्चरैः
रवेरुदयमध्यगादधिकचारु तैर्मारुतैः ॥ ७५ ॥
अन्वयः : रसात् प्रभात-समय-प्रभां प्रणयि-निह्नुवाना (अहं) अमुष्य-निज-पाणिना लीलया दृशम् अमीलयम् । अयम् तु तैः पद्मिनी-परिमल-आलि-पाटच्चरैः मारुतैः रवेः उदयम् अध्यगात् खलु ।
Out of affection I easily closed (his) eyes by my un-removable hand in order to conceal the daybreak. But he came to know of the day break more comfortably by the wind which carried (stole) the fragrances of lotuses. [ The effort of the lady to conceal the day-break by closing her lover’s eyes came to nought as he became aware of it by the fragrance  of the lotuses carried by the breeze.]



विदूरादाश्चर्यस्तिमितमथ किञ्चित्परिचयात्
उदञ्चच्चाञ्चल्यं तदनु परितः स्फारितरुचि ।
गुरूणां सङ्घाते सपदि मयि याते समजनि
त्रपाघूर्णत्तारं नयनमिह सारङ्गजदृशः ॥ ७६ ॥
अन्वयः : इह गुरूणां सङ्घाते मयि सपदि याते, सारङ्गजदृशः त्रपा-घूर्णत्-तारं नयनम् विदूरात् आश्चर्यस्तिमितम्, अथ किञ्चित्परिचयात् उदञ्चत्-चाञ्चल्यम्, तदनु परितः स्फारित-रुचि समजनि ।
As I suddenly went when there was a group of elders, the eyes of the doe-eyed lady which were turning all over due to shyness became steady with surprise as she saw me from a distance, and then due to familiarity appeared unsteady and then glowed with radiance all round. [The poet depicts the changes in the eyes of his beloved as he approached her when there were elders around.]


   


कपोलावुन्मीलन्नवपुलकपाली मयि मनाक्
मृशत्यन्तःस्मेरस्तबकितमुखांभोरुहरुचः ।
कथङ्कारं शक्याः परिगदितुमिन्दीवरदृशो
दलद्द्राक्षानिर्यद्रसभरसपक्षा भणितयः ॥ ७७ ॥
अन्वयः : मयि (तस्याः) उन्मीलत्-नव-पुलक-पाली कपोलौ मनाक् मृशति (सति), इन्दीवरदृशः अन्तः-स्मेर-स्तबकित-मुख-अम्भोरुह-रुचः दलत्-द्राक्षा-निर्यत्-रस-भर-सपक्षा भणितयः परिगदितुं कथङ्कारं शक्याः?
While I slightly touched her cheeks which had a streak of fresh horripilation, her face glowed with a suppressed smile. How can all the utterings of the lotus-eyed lady which were similar to the juice of a grape that has been pierced, be retold?  

- - - - 

Saturday, March 23, 2013

Bhamini vilasah-26

भामिनीविलासः-२६
निखिलां रजनीं प्रियेण दूरादुपयातेन विबोधिता कथाभिः ।
अधिकं न हि पारयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा ॥ ५९ ॥
अन्वयः : सखि! दूरात् उपयातेन प्रियेण निखिलां रजनीं कथाभिः विबोधिता अधिकं न वक्तुं पारयामि। मा जल्प । तव रसज्ञा आयसी ।
Dear friend! I am unable to speak as I have been awake throughout the night listening to stories told by my beloved who has come from a far-off place. Please do not chatter. Your tongue appears iron-like. [The lady enchanted by the stories narrated by her beloved has no time to listen to a chatter-box and she rudely puts her off.]



निपतद्बाष्पसंरोधमुक्तचांचल्यतारकम् ।
कदा नयननीलाब्जमालोकेयं मृगीदृशः ॥ ६० ॥
अन्वयः: मृगीदृशः निपतत्-बाष्प-संरोध-मुक्त-चाञ्चल्य-तारकं नयननीलाब्जं कदा आलोकेयम्?
When shall I see the blue lotus-like eyes of doe-eyed damsel with the irises steady due to withholding of the falling tears?



यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति ।
अमुना जडजीवितेन मे जगता वा विफलेन किं फलम् ॥ ६१ ॥
अन्वयः: लक्ष्मण! सा मृगेक्षणा मदीक्षासरणिं न समेष्यति यदि अमुना जडजीवितेन जगता वा किं फलम्?
O Lakshmana! Of what use is this static living or this world if the doe-eyed (beloved of mine) does not come in the line of my eye-sight? [So laments Rama to Lakshmana while searching for Sita.]



भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेषु ।
तरुणेषु विलोचनाब्जमालामथ बाला पथि पातयांबभूव ॥ ६२ ॥
अन्वयः : अथ बाला भवनं विशन्ती पथि गमन-आज्ञा-लव-लाभ-लालसेषु तरुणेषु करुणावती विलोचन-अब्ज-मालां पातयांबभूव ।
The girl while entering the house cast a string of glance lotuses on the young men who were greedily looking forward to a little benefit of (the glances signifying her) command to go away. [The girl who was aware that she is being followed by young men cast her glances at them while entering her house. The young men were in turn too eager to catch her glance signifying that they should leave her alone!] 


पापं हन्त मया हतेन विहितं सीतापि यद्यापिता
सा मामिन्दुमुखी विना बत वने किं जीवितं धास्यति ।
आलोकेय कथं मुखं सुकृतिनां किं ते वदिष्यन्ति माम्
राज्यं यातु रसातलं पुनरिदं न प्राणितुं कामये ॥ ६३ ॥
अन्वयः : मया हतेन सीता अपि यापिता (इति) यत् (तत्) पापं विहितम् । सा इन्दुमुखी मां विना वने जीवितं धास्यति किम्? बत, कथं सुकृतिनां मुखं आलोकेय? ते मां किं वदिष्यन्ति? राज्यं रसातलं यातु । पुनः इदं प्राणितुं न कामये ।
A sin was committed by me, an unfortunate one, in sending away Sita. How will she, the moon-faced, sustain her life without me? How will I look at the faces of the cultured people? What will they say of me? Let the kingdom go to the nether-world. I do not want to live. [Lamentations of Rama after sending away Sita to forest.]
  
उषसि प्रतिपक्षकामिनीसदनादन्तिकमञ्चति प्रिये ।
सुदृशीनयनाब्जकोणयोरुदियाय त्वरयारुणद्युतिः ॥ ६४ ॥
अन्वयः : उषसि प्रिये प्रतिपक्ष-कामिनी-सदनात् अन्तिकम् अञ्चति, सुदृशी-नयन-अब्ज-कोणयोः त्वरया अरुणद्युतिः उदियाय ।
As her lover departed from the house of the other woman in the morning, quickly a red glow appeared at the corners of lotus-like eyes of the lady with beautiful eyes.



क्षमापणैकपदयोः पदयोः पतति प्रिये ।
शेमुः सरोजनयनानयनारुणकान्तयः ॥ ६५ ॥
अन्वयः : प्रिये क्षमापण-एकपदयोः पदयोः पतति सरोजनयन-आनयन-अरुण-कान्तयः शेमुः ।
As her lover fell to her feet which are virtually equivalent to forgiving, the red glows from the eyes of lotus-eyed lady subsided.



निर्वासयन्तीं धृतिमङ्गनानां शोभां हरेरेणदृशो धयन्त्याः ।
चिरापराधस्मृतिमांसलोऽपि रोषः क्षणप्राघुणिको बभूव ॥ ६६ ॥
अन्वयः : अङ्गनानां धृतिं निर्वासयन्तीं हरेः शोभां धयन्त्याः एणदृशः रोषः चिर-अपराध-स्मृति-मांसलः अपि क्षण-प्राघुणिकः बभूव ।
The anger of the doe-eyed lady which drank, as it were, the luster of a lion which drove away the boldness of ladies became a momentary guest despite strengthened by the memory of old follies. [Despite her lover’s old follies, her anger which could put to shame the anger of a lion faded away quickly, (when appeased by the lover.)]



राज्ञो मत्प्रतिकूलान्मे महद्भयमुपस्थितम् ।
बाले वारय पान्थस्य वासदानविधानतः ॥ ६७ ॥
अन्वयः : बाले! मत्-प्रतिकूलात् राज्ञः मे पान्थस्य उपस्थितं महद्-भयं वास-दान-विधानतः वारय ।
Young lady! By providing shelter to me, please remove the threat I have got from the king (moon) who is ill-disposed towards me. [This is an open request from a traveler to a lady to provide shelter. As राजन् also means moon, it can also be interpreted as a request for carnal favours as he finds it difficult to be lonely on a moon-lit night.]



मलयानिलमनलीयति मणिभवनं काननीयति क्षणतः ।
विरहेण विकलहृदया निर्जलमीनायते महिला ॥ ६८ ॥
अन्वयः : क्षणतः विरहेण विकलहृदया महिला निर्जल-मीनायते, मलयानिलम् अनलीयति, मणिभवनं काननीयति ।
A short spell of separation from her lover has made her a fish out of water and she considers the breeze from Malaya Mountains to be fire and the house of gems a forest.
- - - -

Saturday, March 16, 2013

Bhamini vilasah-25

भामिनीविलासः-२५
मानपराग्वदनापि प्रिया शयानेव दयितकरकमले ।
उद्वेल्लद्भुजमलसग्रीवाबन्धं कपोलमाधत्ते ॥ ५१ ॥
अन्वयः : प्रिया मान-पराक्-वदना अपि शयाना इव दयित-कर-कमले कपोलं
उद्वेल्लत्-भुजं अलस-ग्रीवा-बन्धं आधत्ते ।
The beloved lady rests her cheeks on her lover’s lotus-like palm with her shoulder raised and her neck limp as if asleep although her face is turned aside because of bashfulness.



लोचनफुल्लाम्भोजद्वयलोभान्दोलितैकमनाः शुभ्रे ।
कस्तूरीतिलकमिषादयमलिकेऽलिस्तवोल्लसति ॥ ५२ ॥
अन्वयः : शुभ्रे! लोचन-फुल्ल-अम्भोज-द्वय-लोभ-आन्दोलित-एक-मनाः अयम् अलिः कस्तूरी-तिलक-मिषात् तव अलिके उल्लसति ।
Dear radiant lady! The bumble bee seems to have settled on your forehead in the guise of tilak made of kasturi, with a single mind swayed by the desire for the twin fully blown lotuses in the form of your eyes. [The tilak mark on her fore head looks like a bumble bee that has come attracted by the lotus-like eyes of the lady.]




अधिरजनि प्रियसविधे कथमपि संवेशिता बलाद्गुरुभिः ।
किं भवितेति सशङ्कं पङ्कजनयना परामृशति ॥ ५३ ॥
अन्वयः : अधिरजनि गुरुभिः प्रियसविधे बलात् कथम् अपि संवेशिता पङ्कज-नयना किं भविता इति परामृशति ।
In the middle of the night, when the elders somehow forcefully placed her in front of her beloved, the lotus-eyed damsel is apprehensive about what is going to happen. [The poet empathises with the state of mind of a bashful girl at her first night.]



चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः
प्राणेशः प्रणयाकुलः पुनरसावास्तां समस्ता कथा ।
एतत्त्वां विनिवेदयामि मम चेदुक्तिं हितां मन्यसे
मुग्धे माकुरु मानमाननमिदं राकापतिर्जेष्यति ॥ ५४ ॥
अन्वयः : मनसिजः चिन्तामीलितमानसः, सख्यः विहीनप्रभाः, पुनः असौ प्राणेशः प्रणयाकुलः, समस्ता कथा आस्ताम्, मम उक्तिं हितां मन्यसि चेत् एतत् त्वां विनिवेदयामि, मुग्धे! मानं मा कुरु, इदम् आननं राकापतिः जेष्यति
The cupid is worrying with his eyes closed; your friends look colourless; and again this, your love-lorn beloved looks distressed; let all this story be set aside; if you consider my advice to be in your interest, “Dear innocent girl! Do not stand on prestige. The moon will conquer your face (if you do so).” [ Your face is more beautiful than the moon when you are favourably disposed to your lover.]



अलङ्कर्तुं कर्णौ भृशमनुभवन्त्या नवरुजम्
ससीत्कारं तिर्यग्वलितवदनाया मृगदृशः ।
कराब्जव्यापारानतिसुकृतसारान् रसयतो
जनुः सर्वं श्लाघ्यं जयति ललितोत्तंस भवतः ॥ ५५ ॥
अन्वयः : ललितोत्तंस! कर्णौ अलङ्कर्तुं नवरुजं भृशम् अनुभवन्त्याः मृगदृशः ससीत्कारं तिर्यग्वलितवदनायाः कराब्जव्यापारान् अतिसुकृतसारान् रसयतः भवतः जनुः सर्वं श्लाघ्यं जयति ।
O ear-ring! You are indeed blessed that you enjoy the movements of the lotus-like hands of the lady, which are the essence of all past good deeds, when doe-eyed lady adorns the ears suffering the pains (associated with the act of adorning) with a sharp cry and turning her head to one side. [ A poetic depiction of a lady wearing the ear-ring.]



आयातैव निशा निशापतिकरैः कीर्णं दिशामन्तरम्
भामिन्यो भवनेषु भूषणगणैरङ्गान्यलङ्कुर्वते ।
मुग्धे मानमपाकरोषि न मनागद्यापि रोषेण ते
हा हा बालमृणालतोऽप्यतितरां तन्वी तनुस्ताम्यति ॥ ५६ ॥
अन्वयः : निशा आयाता एव । दिशाम् अन्तरं निशापति-करैः कीर्णम् ।
भामिन्यः भवनेषु अङ्गानि भूषणैः अलङ्कुर्वते । मुग्धे! अद्यापि रोषेण मानं मनाक् अपि न अपाकरोषि (चेत्) ते तन्वी तनुः बालमृणालतः अपि अतितरां ताम्यति । हा, हा ।
Night has already come. Moon’s rays have spread in all directions. In residences ladies are adorning their limbs with jewellery. Foolish woman! if you do not reduce your anger arising out of jealousy even a bit, your slender body will wither much more than  the stalk of a lotus.



वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्पं जने
केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा ।
निःश्वासग्लपिताधरं परिपतद्बाष्पार्द्रवक्षोरुहा
बाला लोलविलोचना शिव शिव प्राणेशमालोकते ॥ ५७ ॥
अन्वयः : प्रयाणसमये माङ्गलिकीः वाचः जने अनल्पं जल्पति, केलीमन्दिर-मारुत-अयन-मुखे विन्यस्त-वक्त्र-अम्बुजा परिपतत्-बाष्प-आर्द्र-वक्षोरुहा लोल-विलोचना बाला प्राणेशम् निःश्वासग्लपिताधरम् आलोकते । शिव शिव ।
 (At the time of her husband’s departure) while people are uttering  good wishes, the lady rests her face in the window of the play-house and looks at her sweet heart unsteadily with her breasts wet with dropping tears and her lips dried up by her breath.



यदवधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतोऽभूत् ।
तदवधि शिथिलीकृतो मदीयैरथ करणैः प्रणयो निजक्रियासु ॥ ५८ ॥
अन्वयः: सहचरि! दयितः दैववशेन विलोचनाभ्यां यदवधि दूरतः अभूत् तदवधि मदीयैः करणैः निजक्रियासु प्रणयः शिथिलीकृतः ।
 Dear friend! As long as my beloved stayed away from my eyesight, as fate would have it, my senses lost interest in their activities. [Eyes would not see, ears would not hear, nose would not sense smell etc.]
- - - - 

Saturday, March 9, 2013

Bhamini vilasah-24

भामिनीविलासः-२४
किं जल्पसि मुग्धतया हन्त ममाङ्गं सुवर्णवर्णमिति ।
तृप्यति पतति हुताशे तदा हताशे तुलां तवारोहेत् ॥ ४४ ॥
अन्वयः : मम अङ्गं सुवर्णवर्णम् इति मुग्धतया किं जल्पसि? हताशे, (सुवर्णे) तृप्यति हुताशे पतति (सति) तदा तव तुलाम् आरोहेत् ।
Why do you foolishly boast that the colour of your body is like Gold? O lady who has lost hopes, only if Gold were to fall into thirsty fire could it be equal to you.[ Your body is like gold that has fallen into fire. Perhaps the lover means that the lady is like Gold that is in fire and therefore untouchable and cannot be pleasurable. May be because the lady has a bad temperament.]



औत्सुक्यात् परिमिलतां त्रपया सङ्कोचमञ्चतां च मुहुः ।
नवसङ्गमयोर्यूनोर्नयनानामुत्सवो जयति ॥ ४५ ॥
अन्व्यः : औत्सुक्यात् परिमिलतां त्रपया मुहुः सङ्कोचम् अञ्चतां नवसङ्गमयोः यूनोः नयनानाम् उत्सवः जयति ।
As the eyes of recently married young couple meet each other due to eagerness and often bend down due to modesty, it is a feast to the eyes of the beholder. [The poet literally hails this festivity!]



गरिमाणमर्पयित्वा लघिमानं कुचतटात्कुरङ्गदृशाम् ।
स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥ ४६ ॥
अन्वयः : लघिमानम् अर्पयित्वा कुरङ्गदृशां कुचतटात् गरिंमाणम् स्वीकुर्वते यूनां निर्विवेकाय धैर्याय नमस्ते ।
Salutations to the senseless boldness of young men, which having surrendered its smallness has accepted bigness from the breasts of doe-eyed damsels. [ As youth flourishes in maidens the boldness of the young men also increases. as if its growth has been aided by the growth of maidens’ bodily features.]



न्यञ्चति वयसि प्रथमे समुदञ्चति तरुणिमनि तदा सुदृशः ।
दधति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम् ॥ ४७ ॥
अन्वयः: सुदृशः प्रथमे वयसि न्यञ्चति तरुणिमनि समुदञ्चति तदा वाचः गतयः च विभ्रमाः च भृशं मधुरिमाणं दधति स्म ।
As the childhood descends and youth ascends for the damsel of lovely eyes, there is much sweetness in her speech, steps and movements.


निस्सीमशोभासौभाग्यं नताङ्ग्या नयनद्वयम् ।
अन्योन्यालोकनानन्दविरहादिव चञ्चलम् ॥ ४८ ॥
अन्वयः : नताङ्ग्याः नयनद्वयं निस्सीम-शोभा-सौभाग्यं अन्योन्य-आलोकन-आनन्द-विरहात् इव चञ्चलम् ।
The eyes of the lady, whose luster is bound-less are unsteady as if because of their inability to see each other. [Each eye wants to look at the other to enjoy its beauty, but alas it cannot and hence is unsteady.]



गुरुमध्ये हरिणाक्षी मार्तिकशकलैर्निहन्तुकामं माम् ।
रदयन्त्रितरसनाग्रं तरलितनयनं निवारयाञ्चक्रे ॥ ४९ ॥
अन्वयः : हरिणाक्षी गुरुमध्ये मार्तिक-शकलैः निहन्तुकामं मां रद-यन्त्रित-रसनाग्रं तरलित-नयनं निवारयाञ्चक्रे ।
The doe-eyed lady restrained me by her quivering eyes and by fixing her tongue between the teeth when I wanted to hit her with mud pieces in presence of her elders. [ A nice picture of lovers’ caper.]



नयनाञ्चलावमर्शं या न कदाचित्पुरा सेहे ।
आलिङ्गितापि जोषं तस्थौ सा गन्तुकेन दयितेन ॥ ५० ॥
अन्वयः : या पुरा कदाचित् नयन-अञ्चल-अवमर्शं न सेहे सा (अधुना) गन्तुकेन दयितेन आलिङ्गिता अपि जोषं तस्थौ ।
The lady who at one time would not tolerate even a side-glance now comfortably stays as she is embraced by her husband who is going away.
- - - -

Saturday, March 2, 2013

Bhamini vilasah-23

भामिनीविलासः-२३
यौवनोद्गमनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः ।
सङ्कुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥ ३६ ॥
अन्वयः : जानकी-नयन-नीरज-श्रियः राघवे यौवनोद्गम-नितान्त-शङ्किताः सङ्कुचन्ति, शील-शौर्य-बल-कान्ति-लोभिताः विकसन्ति ।
The lustre of Sita’s lotus-like eyes diminish being very apprehensive of the rising youth of Rama and (at the same time) expand enamoured of his conduct, valour, strength and lustre. [ As a bashful bride Sita is apprehensive of Rama’s youth but is very proud of his valour and conduct.]




अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य बान्धवानाम् ।
परिणेष्यति वा न वा युवायं निरपायं मिथिलाधिनाथपुत्रीम् ॥ ३७ ॥
अन्वयः : अयं युवा हरस्य चापम् अधिरोप्य बान्धवानां तापं प्रशमय्य
मिथिल-अधिनाथ-पुत्रीं निरपायं परिणेष्यति व न वा, हन्त (इति मिथिलापुरजनाः अचिन्तयन्)।
After having raised the bow of Shiva and having calmed the worries of relatives, will this young man marry or not , the daughter of Mithila’s king without any hitch? (thus thought the citizens of Mithila).



भुजपञ्जरे गृहीता नवपरिणीता वरेण रहसि वधूः ।
तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ॥ ३८ ॥
अन्वयः : नवपरिणीता वधूः रहसि वरेण भुजपञ्जरे गृहीता तत्काल-जाल-पतिता बाल-कुरङ्गी इव नितरां वेपते ।
As the newly wed bride is tightly held  between his cage-like shoulders by the bridegroom, she trembles very much like  a young deer fallen into the net suddenly.



उपनिषदः परिपीता गीतापि च हन्त मतिपथमानीता ।
तदपि न हा विधुवदना मानससदनात् बहिर्याति ॥ ३९ ॥
Upanishads were drunk (studied); Even Gita was brought to bear on the mind. Even then the moon-faced damsel refuses to quit my mind.



अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् ।
इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥ ४० ॥
अन्वयः : विकला सा आलीजनस्य कराम्बुजम् आदाय , अकरुणहृदय प्रियतम! इतः परं त्वां न मुञ्चामि इति आलपति ।
Holding the lotus-like hands of her lady friends the desperate lady cries, “ O cruel hearted dearest! From now on I shall not let you away from me.”



लोभाद्वराटिकानां विक्रेतुं तक्रमविरतमटन्त्या ।
लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥ ४१ ॥
अन्वयः : वराटिकानां लोभात् तक्रं विक्रेतुम् अविरतम् अटन्त्या गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः लब्धः ।
When the cowherdess was wandering continuously to sell curds with the desire of obtaining cowries, she chanced in the streets on a sapphire originating in Mahendra mountain. [This almost reads like a proverb about how a stroke of luck could change ones fortune.]



रूपारुचिं निरसितुं रसयन्त्या हरिमुखस्य लावण्यम् ।
सुदृशः शिव शिव सकले जाता सकलेवरे जगत्यरुचिः ॥ ४२ ॥
अन्वयः : रूप-अरुचिं निरसितुं हरिमुखस्य लावण्यं रसयन्त्याः सुदृशः सकलेवरे सकले जगति अरुचिः जाता । शिव शिव ।
When the good-looking woman was enjoying the beauty of Krishna’s face in order to get rid of a distaste for form in general, she lost interest in the whole world and the bodies, Oh God! [ Perhaps she was dissatisfied with her beauty and started looking at Krishna. The unexpected consequence of this was that she lost interest in the whole world and felt detached!]



प्राणापहरणेनासि तुल्यो हालाहलेन मे ।
शशाङ्क केन मुग्धेन सुधांशुरिति भाषितः ॥ ४३ ॥
अन्वयः : शशाङ्क! मे प्राण-अपहरणेन हालाहलेन तुल्यः असि । केन मुग्धेन (त्वं) सुधांशुः इति भाषितः ।
O Moon! You are to me like halahala poison, which takes away ones life. Which fool called you “sudhaamshu”- one whose rays are ambrosia!
- - - -