Friday, April 26, 2013

Bhamini vilasah-31

भामिनीविलासः-३१


यथा लतायाः स्तबकानतायाः स्तनावनम्रे नितरां समासि ।
तथा लता पल्लविनी सगर्वे शोणाधरायाः सदृशी तवापि ॥ १०७ ॥
अन्वयः : स्तनावनम्रे! यथा स्तबक-आनतायाः लतायाः नितरां समा असि, तथा, सगर्वे!, पल्लविनी लता अपि शोण-अधरायाः तव सदृशी ।
Lady bent low with the weight of breasts! Just as you are very much equal to the creeper which is bent low due to the weight of clusters of flowers, proud lady! the creeper with new shoots is similar to you whose lips are red. [Red lips are like new shoots and breasts are like clusters of flowers of the creeper.]




इदं लताभिः स्तबकानताभिः मनोहरं हन्त वनान्तरालम् ।
सदैव सेव्यं स्तनभारवत्यो न चेद्युवत्यो हृदयं हरेयुः ॥ १०८ ॥
अन्वयः : स्तनभारवत्यः युवत्यः हृदयं न हरेयुः चेत्, स्तबकानताभिः लताभिः मनोहरम् इदं वनान्तरालं सदा एव सेव्यं (भवेत्) ।
Had it not been that young women with heavy breasts steal (our) hearts, this forest area charming with creepers bent low by the flower-clusters would have been enjoyable all the time. [The creepers bent low with flower clusters remind the poet of young women who steal hearts.]




सा मदागमनबृंहिततोषा जागरेण गमिताखिलदोषा ।
बोधितापि बुबुधे मधुपैर्न प्रातराननसौरभलुब्धैः ॥ १०९ ॥
अन्वयः : मद्-आगमन-बृंहित-तोषा सा जागरेण गमित-अखिल-दोषा आनन-सौरभ-लुब्धैः मधुपैः बोधिता अपि न बुबुधे ।
The lady whose joy expanded with my arrival and by staying awake (with me) whose faults were gone, did not wake up in the morning even by the (sound) of bumble bees which were buzzing around her face attracted by the fragrance of her face. [The lady slept soundly after having had a pleasant time with her lover.]     



अविचिन्त्यशक्तिविभवेन सुन्दरि प्रथितस्य शंबररिपोः प्रभावतः ।
विधुभावमञ्चतितमां तवाननं नयने सरोजदलनिर्विशेषताम् ॥ ११० ॥
अन्वयः : सुन्दरि! अविचिन्त्यशक्तिविभवेन प्रथितस्य शंबररिपोः प्रभावतः तव आननं विधुभावम् अञ्चतितमाम् ; तव नयने सरोजदलनिर्विशेषताम् (अञ्चतितमाम् )।
Charming lady! Because of the might of Cupid who is known for his unimaginable power, your face has remarkably assumed the shape of moon and your eyes have attained identity with the petals of lotus. [You could interpret that youth of the lady or the love-struck nature of the beholder or both were responsible for such an effect.]



मीनवती नयनाभ्यां करचरणाभ्यां प्रफुल्लकमलवती ।
शैवलिनी च केशैः सुरसेयं सुन्दरी सरसी ॥ १११ ॥
अन्वयः : इयं सुरसा सुन्दरी नयनाभ्यां मीनवती, करचरणाभ्यां प्रफुल्लकमलवती, केशैः शैवलिनी, सरसी ।
This beautiful lady full of vivacity having fish-like eyes, having hands and feet like blossomed lotuses and her hair like a rivulet is indeed (resembling) a lake.



पान्थ मन्दमते किं वा सन्तापमनुविन्दसि ।
पयोधरं समाशास्व येन शान्तिमवाप्नुयाः ॥ ११२ ॥
अन्वयः : मन्दमते पान्थ! सन्तापं किं वा अनुविन्दसि? पयोधरं समाशास्व येन शान्तिम् अवाप्नुयाः ।
Dull headed traveler! Why do you suffer heat (grief)? Seek the cloud (breast) by which you can get solace. [The poet plays on words सन्ताप and पयोधर.]



सम्पश्यतां तामतिमात्रतन्वीं शोभाभिराभासितसर्वलोकाम् ।
सौदामिनी वा सितयामिनी वेत्येवं जनानां हृदि संशयोऽभूत् ॥ ११३ ॥
अन्वयः : शोभाभिः आभासितसर्वलोकाम् अतिमात्रतन्वीं सम्पश्यतां जनानां हृदि (इयं) सौदामिनी वा सित-यामिनी वा इति एवं संशयः अभूत् ।
Looking at this very slender lady whose radiance had lit up all around, there was a doubt in the minds of men whether she was a lightning or a white (moon-lit) night.



सपल्लवा किं नु विभाति वल्लरी सफुल्लपद्मा किमियं तु पद्मिनी ।
समुल्लसत्पाणिपदां स्मिताननामितीक्षमाणैः समलम्भि संशयः ॥ ११४ ॥
अन्वयः : इयं सपल्लवा वल्लरी किं नु विभाति, (उत) सफुल्लपद्मा पद्मिनी किम् इति संशयः समुल्लसत्-पाणि-पदां स्मिताननाम् ईक्षमाणैः समलम्भि ।
Those who looked at her who had a smiling face and playful hands and feet doubted whether she was a creeper with sprouts or a lotus plant with fully open petals.
- - - - 

Friday, April 19, 2013

Bhamini vilasah-30

भामिनीविलासः-३०
अङ्कायमानमलिके मृगनाभिपङ्कं
पङ्केरुहाक्षि वदनं तव वीक्ष्य बिभ्रत् ।
उलासपल्लवितकोमलपक्षमूलाः
चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥ ९९ ॥
अन्वयः : पङ्केरुहाक्षि! अलिके अङ्कायमानं मृग-नाभि-पङ्कं बिभ्रत् तव वदनं वीक्ष्य उल्लास-पल्लवित-कोमल-पक्षमूलाः चकोराः चच्ञ्चूपुटं चिरं चटुलयन्ति ।
O lotus-eyed lady! Looking at  your face with the forehead being marked  with the (dark) mark looking like that of a deer’s navel (in the moon), the cakora birds are  constantly flexing their beaks while their delicate roots of wings sprout as it were due to joy. [The cakora birds, which are supposed to eagerly wait for the moon’s rays mistake the dark tilaka mark on the forehead of the lady to be the mark in the moon and the face of the lady to be the moon.]



शिशिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम् ।
न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम् ॥ १०० ॥
अन्वयः : तन्वि! यथा सरोरुहं शिशिरेण (यथा न शोभते), अमृतरश्मिमण्डलं यथा दिवसेन न शोभते, तथा इदं तव आननं रोषेण मनाक् अपि न शोभते ।
O lady of slender limbs! Just as the lake is devoid of beauty in winter and just as the moon’s orb is devoid of beauty in the day, your face is devoid of charm when you are angry.


चलद्भृङ्गमिवाम्भोजमधीरनयनं मुखम् ।
तदीयं यदि दृश्येत कामः क्रुद्धोऽस्तु किं ततः ॥ १०१ ॥
अन्वयः : चलद्भृङ्गम् अम्भोजम् इव अधीरनयनं तदीयं मुखं यदि दृश्येत कामः क्रुद्धः अस्तु । किं ततः ?
If only her face with trembling eyes like a lotus over which a bumble bee hovers could be seen let cupid get angry, so what? [Cupid perhaps enjoys while lovers pine for each other’s company or are in each other’s company. If the lover manages to see his lover’s face only, it is neither here nor there. So cupid could get angry!]



शतकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः ।
येनाकारिषि मित्रं सुविकलहृदयो विधिर्वाच्यः ॥ १०३ ॥
अन्वयः : येन शतकोटिकठिनचित्तः अहं सुधैकमयमूर्तेः तस्याः मित्रम् अकारिषि सः विधिः सुविकलहृदयः वाच्यः ।
The fate which made me, a person with an extremely hard heart, a friend of that lady who was ambrosia personified as it were, is truly heartless. [ Lamentation of a person who has wronged her lady love.]



श्यामलेनाङ्कितं बाले भाले केनापि लक्ष्मणा ।
मुखं तवान्तरासुप्तभृङ्गफुल्लाम्बुजायते ॥ १०३ ॥
अन्वयः : बाले! भाले केन अपि श्यामलेन लक्ष्मणा अङ्कितं तव मुखम् अन्तर-आसुप्त-भृङ्ग-फुल्ल-अम्बुजायते ।
Young lady! Your face with a forehead marked by a dark sign, looks like a lotus which has just opened out with a sleeping bumble-bee inside it.



अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि ।
भूमण्डलमिदं मूढ केन वा विनिभालितम् ॥ १०४ ॥
अन्वयः : चन्द्र! अद्वितीयं रुचात्मानं मत्वा किं हृष्यसि? मूढ! इदं भूमण्डलं केन वा विनिभालितम्?
O moon! How can you rejoice by  considering yourself as a person of luster, second to none? Fool! Who indeed has seen all this world? [ My lady love is more  lustrous than you!]



नीलाञ्चलेन संवृतमाननमाभाति हरिणनयनायाः ।
प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाङ्कः ॥ १०५ ॥
अन्वयः : नीलाञ्चलेन संवृतं हरिणनयनायाः आननं यमुनागभीरनीरान्तरेण प्रतिबिम्बितः (चन्द्रस्य) अङ्कः इव आभाति ।
The face of the doe-eyed lady, covered by the dark border of the saree looks like the moon’s  mark reflected in the deep waters of Yamuna.



स्तनाभोगे पतन् भाति कपोलात्कुटिलोऽलकः ।
शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥ १०६ ॥
अन्वयः : कुटिलः अलकः कपोलात् स्तनाभोगे पतन् शशाङ्कबिम्बतः मेरौ लम्बमानः उरगः इव भाति ।
The wavy lock of hair falling on the expanses of the breasts from her cheek looks like a serpent dangling over Meru mountain from the orb of moon. [ The lock of hair looks like a serpent, her face looks like moon, her breasts are like Meru mountains. The poet weaves an imaginary simile!]
- - - - 

Friday, April 12, 2013

Bhamini vilasah-29

भामिनीविलासः-२९

स्मितं नैतत् किन्तु प्रकृतिरमणीयं विकसितम्
मुखं ब्रूते को वा कुसुममिदमुद्यत्परिमलम् ।
स्तनद्वन्द्वं मिथ्या कनकनिभमेतत् फलयुगम्
लता सेयं रम्या भ्रमरकुलनम्या न रमणी ॥ ९० ॥
अन्वयः : एतत् न स्मितम् ; किन्तु प्रकृतिरमणीयं विकसितम् । को वा मुखं ब्रूते? इदम् उद्यत्परिमलं कुसुमम् । स्तनद्वन्द्वं मिथ्या ; एतत् कनकनिभं फलयुगम् । सा इयं न रमणी ; भ्रमर-कुल-नम्या रम्या लता ।
This is not smile; it is a natural blossoming. Who says, “it is face”? It is a flower with enhanced fragrance. It is false to say they are breasts. They are a pair of golden fruits. She is not a lady; she is indeed a beautiful creeper respected by the class of bumble bees. [It is the poet’s way of exaggerating the similarity between a lady and a creeper.] 



संग्रामाङ्गणसंमुखाहतकियद्विश्वंभराधीश्वर-
व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा ।
 अङ्गारप्रखरैः करैः कवलयन्नेतन्नभोमण्डलं
मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः ॥ ९१ ॥
अन्वयः : संग्राम-अंगण-संमुख-आहत-कियत्-विश्वंभर-अधीश्वर-व्यादीर्णीकृत-मध्यभाग-विवर-उन्मीलत्-नभो-नीलिमा अयं मार्तण्डः अंगार-प्रखरैः करैः एतत् नभोमण्डलं कवलयन् उदेति । लोके केन पशुना शशाङ्कीकृतः?
This is the sun rising swallowing this sky with his ember-hot rays (hands). The dark portion is indeed the sky being seen through the central hole punched by countless kings killed in battle. Which animal has dubbed this a moon? [The poet finds the rising moon to be as hot as the sun and he believes that the dark portion of the orb is a hole punched by valorous kings killed in battle. This draws upon a myth that valorous persons killed in battle pierce through the sun and enter their final abode.]



श्यामं सितं च सुदृशो न दृशोः स्वरूपम्
किं तु स्फुटं गरलमेतदथामृतं च ।
नो चेत्कथं निपतनादनयोस्तदैव
मोहं मुदं च नितरां दधते युवानः ॥ ९२ ॥
अन्वयः : श्यामं सितं च सुदृशः दृशोः स्वरूपं न (भवति) । किं तु एतत् गरलम् अथ अमृतं च (इति) स्फुटम् । नो चेत्, युवानः अनयोः निपतनात् तदा एव मोहं मुदं च कथं दधते ।
The darkness and the whiteness in the eyes of women with charming eyes is not their form. Clearly it is poison and ambrosia. Otherwise why will the youth swoon when dark glances fall on them and feel happy when the white glances fall on them? [ It  looks like the poet finds the threatening glances of ladies dark and their endearing glances white !]



अलिर्मृगो वा नेत्रं वा यत्र किञ्चिद्विभासते ।
अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ॥ ९३ ॥
अन्वयः : यत्र किञ्चित् विभासते, अलिः मृगः व नेत्रं वा? अरविन्दं, मृगाङ्कः,  मृगीदृशः मुखं वा?
Is it a bumble-bee, a deer or the eye which shines there? Is it a lotus, moon or the face of the doe-eyed lady? [ The poet feels confused as to what he sees is an eye of the lady, or a bumble bee on a lotus or a deer-mark on the moon!]



सुविरलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे ।
वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र सन्देहः ॥ ९४ ॥
अन्वयः : सुन्दरि! सुविरल-मौक्तिक-तारे! धवल-अंशुक-चन्द्रिका-चमत्कारे! वदन-परिपूर्ण चन्द्रे! राका असि, अत्र न सन्देहः ।
O Charming lady! whose distinct gems are the stars, whose white dress is the moonlight and whose face is the full moon, you are the full moon night, there is no doubt.



रूपजला चलनयना नाभ्यावर्ता कचावलिभुजङ्गा ।
मज्जन्ति यत्र सन्तः सेयं तरुणी तरङ्गिणी विषमा ॥ ९५ ॥
अन्वयः : रूपजला चलनयना नाभि-आवर्ता कच-आवलि-भुजङ्गा सा इयं तरुणी विषमा तरङ्गिणी यत्र सन्तः मज्जन्ति ।
Her form is the water, her unsteady eyes (the fish), her navel is the whirlpool, her tresses of hair the snakes, this young lady is a dangerous stream where saintly persons drown.



शोणाधरांशुसम्भिन्नास्तन्वि ते वदनाम्बुजे ।
केसरा इव काशन्ते कान्तदन्तालिकान्तयः ॥ ९५ ॥
अन्वयः : तन्वि! शोण-अधर-अंशु-सम्भिन्नाः कान्त-दन्त-अलि-कान्तयः ते वदन-अम्बुजे केसरा इव काशन्ते ।
Lady of slender limbs! The luster of rows of your elegant teeth shining through the rays of red lips looks like that of stamens of the face-lotus.



दयिते रदनत्विषां मिषादयि तेऽमी विलसन्ति केसराः ।
अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽलयः ॥ ९७ ॥
अन्वयः : अयि दयिते! ते रदनत्विषां मिषात् अमी केसराः विलसन्ति । अपि च, अलक-वेष-धारिणः अलयः मकरन्द-स्पृहयालवः ।
Dear! In the guise of the luster of teeth, these stamens show themselves off. Besides, bees in the guise of curls on the forehead are coveting the honey of the flower. [This again implies the lotus-like face.]



तया तिलोत्तमीयन्त्या मृगशावकचक्षुषा ।
ममायं मानुषो लोको नाकलोक इवाभवत् ॥ ९८ ॥
अन्वयः : मृग-शावक-चक्षुषा तया तिलोत्तमीयन्त्या मम अयं मानुषः लोकः नाक-लोकः इव अभवत् ।
With the lady of doe-like eyes looking like Tilottama, the apsaras, this world of mine became heaven! [Reference is to Tilottama, one of celestial dancers in the assembly of Indra.]
- - - - 
   

Saturday, April 6, 2013

Bhamini vilasah-28

भामिनीविलासः-२८
राजानं जनयाम्बभूव सहसा जैवातृक त्वां तु यः
सोऽयं कुण्ठितसर्वशक्तिनिकरो जातो जरार्तो विधिः ।
सम्प्रत्युन्मदखञ्जरीटनयनावक्त्राय नित्यश्रिये
दाता राज्यमखण्डमस्य जगतो धाता नवो मन्मथः ॥ ७८ ॥  
अन्वयः : जैवातृक! यः विधिः त्वां राजानं जनयाम्बभूव सः अयम् सहसा जरार्तः कुण्ठित-सर्व-शक्ति-निकरः । सम्प्रति मन्मथः अस्य जगतः नवः धाता अखण्डं राज्यं नित्यश्रिये उन्मद-खञ्जरीट-नयना-वक्त्राय दाता ।
O moon! The creator who made you the king has suddenly become old and all his powers are blunted. Now cupid is the creator of this world, who will give away this kingdom to the ever-lustrous face of the damsel whose eyes are like the intoxicated wag-tail. [ राज also means the moon. The poet exaggerates by saying that suzerainty so far established by the moon has been transferred to the face of his lady-love. Comparison of eyes to the wag-tail is not clear.]


 
आविर्भूता यदवधि मधुस्यन्दिनी नन्दसूनोः
कान्तिः काचिन्निखिलनयनाकर्षणे कार्मणज्ञा ।
श्वासो दीर्घस्तदवधि मुखे पाण्डिमा गण्डमूले
 शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत् ॥ ७९ ॥
अन्वयः : नन्दसूनोः मधुस्यन्दिनी निखिलनयनाकर्षणे कार्मणज्ञा काचित् कान्तिः यदवधि आविर्भूता, तदवधि कुलमृगदृशां श्वासः दीर्घः, मुखे गण्डमूले पाण्डिमा, चेतसि शून्या वृत्तिः प्रादुरासीत् ।
Ever since an indescribable lustre of Nanda’s son (Krishna), which oozed out honey, as it were, and which was proficient in attracting the eyes of all, manifested itself, the breath of the doe-eyed girls of the clan became deep; their corners of the cheek had turned white and their minds appeared empty. [The poet describes the changes that occurred in Vraja damsels when the luster of youth appeared in Krishna.]



प्रसङ्गे गोपानां गुरुषु महिमानं यदुपतेः
उपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः ।
विषज्वालाजालं झटिति वमतः पन्नगपतेः
फणायां साश्चर्यं कथयतितरां ताण्डवविधिम् ॥ ८० ॥
अन्वयः : कुलवधूः गोपानां प्रसङ्गे यदुपतेः महिमानम् उपाकर्ण्य स्विद्यत्-पुलकित-कपोला झटिति विषज्वालाजालं वमतः पन्नगपतेः फणायां ताण्डवविधिं साश्चर्यं गुरुषु कथयतितराम् ।
A married lady of the Nanda clan, after overhearing the exploits of Krishna among cow-herds, describes in detail, with perspiration and horripilation on her cheeks, the manner in which Krishna danced on the hood of king of cobras which was suddenly emitting flames of poison. [Although she herself did not watch Krishna dancing on the hoods of the cobra, the lady overwhelmed by admiration for Krishna narrates the incident to her elders in detail as if she herself had witnessed the event.] 



कैशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तनौ
आगामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया ।
आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहाम्
किञ्चासीदमृतस्य भेदविगमः साचिस्मिते तात्त्विकः ॥ ८१ ॥
 अन्वयः : कैशोरे वयसि क्रमेण तन्व्याः तनौ तनुताम् आयाति, अखिलेश्वरे रतिपतौ आगामिनि (सति), अस्य आज्ञया तत्कालम् आस्ये पूर्ण-शशाङ्कता, नयनयोः अम्भोरुहां तादात्म्यं किञ्च साचि-स्मिते अमृतस्य तात्त्विकः भेदविगमः आसीत् ।     
During the teen age, while the limbs of the slender girl became thin, at the arrival of cupid, the lord of all, as per his command, the quality of the full moon found place in her face, similarity with lotuses got established in her eyes and in her curved smile disappearance of any difference between itself and ambrosia happened.



शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव ।
प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणैरेव ॥ ८२ ॥
अन्वयः : शैवल-शयने शयिता नवेन्दुलेखा इव सुषमा-शेषा सविधे आगतमपि प्रियं मधुर-वीक्षणैः एव सत्कुरुते ।
Sleeping on a bed of moss, with only beauty left in her limbs like the new moon’s arc, when her lover comes near by, she welcomes her merely by her endearing glances. [The lady has become so weak due to pangs of separation that she has just enough strength left to cast her glances and welcome him.]


अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी ।
तनुरप्रतिमा च सुभ्रुवो न विधेरस्य कृतिं विवक्षति ॥ ८३ ॥
अन्वयः : सुभ्रुवः अस्तपल्लवा अधरद्युतिः, शशिकान्तिलङ्घिनी मुखशोभा, अप्रतिमा तनुः अस्य विधेः कृतिं न विवक्षति ।
The luster of the lips of the lady of charming eye-brows which outshines that of new shoots, the gracefulness of the face which out beats the grace of the moon and her limbs of incomparable beauty do not speak of the creation of this Brahma. [The lady is so extraordinarily beautiful that this Brahma could not have created her!]



व्यत्यस्तं लपति क्षणं क्षणमहो मौनं समालम्बते
सर्वस्मिन् विदधाति किं च विषये दृष्टिं निरालम्बनाम् ।
श्वासं दीर्घमुरीकरोति न मनागङ्गेषु धत्ते धृतिम्
वैदेहीविरहव्यथाविकलितो हा हन्त लङ्केश्वरः ॥ ८४ ॥
अन्वयः : वैदेही-विरह-व्यथा-विकलितः लङ्केश्वरः क्षणं व्यत्यस्तं लपति, क्षणं मौनम् आलम्बते, अहो, किं च सर्वस्मिन् विषये निरालम्बनां दृष्टिं विदधाति, श्वासं दीर्घम् उरीकरोति, अङ्गेषु धृतिं मनाक् (अपि) न धत्ते, हा हन्त ।
Afflicted by the pangs of separation from Sita, Ravana at one instance chatters incoherently, at another instance keeps silent; maintains disinterestedness in all matters; he holds the breath long; does not display even the slightest steadiness in his limbs. Alas! What a pity!



उदितं मण्डलमिन्दोः रुदितं सद्यो वियोगिवर्गेण ।
मुदितं च सकलललनाचूडामणिशासनेन मदनेन ॥ ८५ ॥
अन्वयः : इन्दोः मण्डलम् उदितम्, सद्यः वियोगिवर्गेण रुदितम्, सकल-ललना-चूडामणि-शासनेन मुदितं च ।
Moon’s orb has risen, soon the separated lovers are crying and the cupid, who rules over the best of women, rejoices.



प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभः ।
रक्तं च पथिकहृदयं कपोलपाली मृगीदृशः पाण्डुः ॥ ८६ ॥
अन्वयः : पयोदे प्रादुर्भवति (सति), नभः कज्जल-मलिनं बभूव, पथिकहृदयं रक्तं, मृगीदृशः कपोलपाली पाण्डुः च ।
When the clouds appear, the sky became as dark as lamp-black, the hearts of travelers became red (afflicted by pangs of separation), the margins of the cheeks of doe-eyed ladies became white.




इदमप्रतिमं पश्य सरः सरसिजैर्वृतम् ।
सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥ ८७ ॥
अन्वयः : सरसिजैः वृतम् इदम् अप्रतिमं सरः पश्य सखे! मा जल्प; नारीणां नयनानि मां दहन्ति
“Look at this lake full of lotuses, which is unlike anything.” “Friend! Do not chatter; Eyes of women burn me.” [It is a conversation between friends. When one of them points to the other a lake, full of lotuses, it reminds the other of eyes of women which are compared to lotuses and perhaps because of his recent disappointment in love he cannot look at them. They seem to burn his eyes!]



मुञ्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय ।
इति सुदृशः प्रियवचनैरपायि नयनाब्जकोणशोणरुचिः ॥ ८८ ॥
अन्वयः : भामिनि! मुदिरालिः उदियाय; अद्यापि रुषं न मुञ्चसि? इति प्रियवचनैः सुदृशः नयन-अब्ज-कोण-शोण-रुचिः अपायि ।
“Dear lady! The group of clouds has appeared. Do you not let go of your anger?” These words of the lover removed the redness at the corners of her lotus-like eyes. [“Let us have a nice time when clouds have come. Why are you angry?”  says the lover and the lady’s anger duly subsides.]



आलोक्य सुन्दरि मुखं तव मन्दहासम्
नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः ।
किञ्चासिताक्षि मृगलाञ्छनसम्भ्रमेण
चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥ ८९ ॥
अन्वयः : सुन्दरि! मिलिन्दाः तव मन्दहासं मुखम् आलोक्य अरविन्दधिया अमन्दं नन्दन्ति । किञ्च असिताक्षि! चकोराः मृगलाञ्छनसम्भ्रमेण चञ्चूपुटं चिरं चटुलयन्ति ।
Beautiful lady! Looking at your smiling face the bumble bees mistaking it to be a lotus are rejoicing loudly. O lady of dark eyes! The chakora birds mistake it to be moon and are shaking their beaks all the time
- - - -