Saturday, August 31, 2013

Bhaminivilasah-49

भामिनीविलासः-४९
विद्वांसो वसुधातले परवचः श्लाघासु वाचंयमाः
भूपालाः कमलाविलासमदिरोन्मीलन्मदाघूर्णिताः ।
आस्ये धास्यति कस्य लास्यमधुना धन्यस्य कामालस-
स्वर्वामाधरमाधुरीमधरयन् वाचां विपाको मम ॥ ४३ ॥
अन्वयः : वसुधातले विद्वांसः पर-वचः-श्लाघासु वाचंयमाः; भूपलाः कमला-विलास-मदिरा-उन्मीलत्-मद-आघूर्णिताः; अधुना मम वाचां विपाकः काम-अलस-स्वर्-वामा-अधर-माधुरीम् अधरयन् कस्य धन्यस्य आस्ये लास्यं धास्यति?
In this world scholars are tongue-tied when it comes to appreciating others’ literary works. Rulers are tipsy by the intoxicating drink called wealth. Now, in whose mouths will my mature words dance while downgrading the sweetness of the lips of celestial nymphs languid with desire?


धुर्यैरपि माधुर्यैः द्राक्षाक्षीरेक्षुमाक्षिकादीनाम् ।
वन्द्यैव माधुरीयं पण्डितराजस्य कवितायाः ॥ ४४ ॥
अन्वयः : पण्डितराजस्य कवितायाः इयं माधुरी धुर्यैः द्राक्षा-क्षीर-इक्षु-माक्षिक-आदीनां माधुर्यैः अपि वन्द्या एव ।
Even leaders have to pay obeisance to the sweetness of the poetry of the king of scholars (Jagannatha Pandita) which excels the sweetness of grapes, milk, sugarcane, honey etc.

शास्त्राण्याकलितानि नित्यविधयः सर्वेऽपि सम्भाविता
दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः ।
सम्प्रत्युज्झितवासनं मधुपुरीमध्ये हरिः सेव्यते
सर्वं पण्डितराजराजितिलकेनाकारि लोकाधिकम् ॥ ४५ ॥
अन्वयः : शास्त्राणि आकलितानि; सर्वे नित्यविधयः अपि सम्भाविताः; नवं वयः दिल्ली-वल्लभ-पाणि-पल्लव-तले नीतम्; सम्प्रति पण्डितराजतिलकेन मधुपुरीमध्ये हरिः उज्झितवासनं सेव्यते, सर्वं लोकाधिकम् अकारि ।
All branches of study were enquired into; all daily duties were properly performed; youth was spent on the sprout-like palms of king of Delhi; now having relinquished worldly pleasures he serves Krishna in Mathura; whatever he did was all extraordinary.

दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया ।
मदीयपद्यरत्नानां मञ्जूषैषा मया कृता ॥ ४६ ॥
अन्वयः :  दुर्वृत्ता जारजन्मानः हरिष्यन्ति इति शङ्कया एषा मदीयपद्यरत्नानां मञ्जूषा मया कृता ।
Lest bad persons of poor descent steal my poems, I have hereby made a jewel-box of gems of my verses.


इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे शान्तो नाम चतुर्थो विलासः ॥

समाप्तोऽयं ग्रन्थः
 Thus ends the fourth section called “peace” in Bhaminivilasa composed by the scholar Jagannatha.
THE END. 
-  - - - 

Saturday, August 24, 2013

Bhaminivilasah-48

भामिनीविलासः-४८
भूतिर्नीचगृहेषु विप्रसदने दारिद्र्यकोलाहलः
नाशो हन्त सतामसत्पथजुषामायुः समानां शतम् ।
दुर्नीतं तव वीक्ष्य कोपदहनज्वालाजटालोऽपि सन्
किं कुर्वे जगदीश यत्पुनरहं दीनो भवानी पतिः ॥ ३७ ॥
अन्वयः : जगदीश! नीचगृहेषु भूतिः, विप्रसदने दारिद्र्यकोलाहलः, सतां नाशः, असत्पथजुषाम् आयुः समानां शतम्; तव दुर्नीतं वीक्ष्य कोषदहनज्वालाजटालः अपि सन् किम् अहं कुर्वे? यत् पुनः भवानीपतिः दीनः, हन्त ।
Lord of the world! There is wealth among lowly born people, poverty pervades the houses of Brahmins, the good people are getting destroyed and those that tread the path of evil live for one hundred years. Looking at your injustice my anger is such that its flames are swirling around me. Even then, what shall I do? Because, after all even Shiva is poor. [That Shiva is poor shows the height of injustice. What can I, a poor poet, do?]

आमूलाद्रत्नसानोः मलयवलयितादा च कूलात् पयोधेः
यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु ।
मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजाम्
वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥ ३८ ॥
अन्वयः : मलयवलयितात् रत्नसानोः आमूलात्, आ पयोधेः कूलात् च यावन्तः काव्य-प्रणयन-पटवः सन्ति ते विशङ्कं वदन्तु । मृद्वीका-मध्य-निर्यत्-मसृण-रस-झरी-माधुरी-भाग्य-भाजां वाचाम् आचार्यतायाः पदम् अनुभवितुं मदन्यः कः धन्यः अस्ति?
All those poets competent to compose poetry who live right from the origin of Ratnagiri ranges enveloped by Malaya mountains up to the shores of the ocean speak fearlessly. Who else is the blessed person other than me who can enjoy the position of being the preceptor of composition which exudes the sweetness of the stream of juice dripping from a bunch of grapes? [ While concluding this work the poet displays in a few verses his justified pride in his unquestioned ability to create juicy poetry.]


गिरां देवी वीणागुणरणनहीनादरकरा
यदीयानां वाचाममृतमयमाचामति रसम् ।
वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपतेः
अधुन्वन् मूर्धानं नृपशुरथवायं पशुपतिः ॥ ३९ ॥
अन्वयः : गिरां देवी यदीयानां वाचाम् अमृतमयं रसं वीणा-गुण-रणन-हीन-आदर-करा आचामति, तस्य पण्डितपतेः श्रवणसुभगं वचः आकर्ण्य मूर्धानम् अधुन्वन् अयं नृपशुः अथवा पशुपतिः ।
He is either an animal in the garb of a human or Shiva himself who does not shake his head (in appreciation) after listening to the mellifluous words of Pandita Jagannatha, whose words the Goddess of learning herself enjoys while her hand stops to pluck the string of the Veena. [ Perhaps Shiva as an ascetic has no taste for music!]

मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा
कदाचित् केषांचिन्न खलु विदधीरन्नपि मुदम् ।
ध्रुवं ते जीवन्तो ऽप्यहह मृतका मन्दमतयो
न येषामानन्दं जनयति जगन्नाथभणितिः ॥ ४० ॥
अन्वयः : मधु, द्राक्षा, साक्षात् अमृतम् अथ वामा-अधर-सुधा केषाञ्चित् कदाचित् मुदं न विदधीरन् अपि, येषाम् आनन्दं जगन्नाथभणितिः न जनयति ते मन्दमतयः जीवन्तः अपि मृतका खलु, अहह ।
Sometimes for some persons honey, grapes and even ambrosia or the ambrosia of a lady’s lips may not bring joy. But those dull-headed persons are as good as dead for whom Jagannatha’s words do not bring joy.

निर्माणे यदि मार्मिकोऽसि नितरामत्यन्तपाकद्रवन्-
मृद्वीकामधुमाधुरीमदपरीहारोद्घुराणां गिराम् ।
काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशाम्
नो चेद्दुष्कृतमात्मना कृतमिव स्वान्ताद्बहिर्मा कृथाः ॥ ४१ ॥
अन्वयः : सखे! यदि अत्यन्त-पाक-द्रवत्-मृद्वीका-मधु-माधुरी-मद-परीहार-उद्घुराणां गिरां निर्माणे नितरां मार्मिकः असि, तर्हि सुखेन मादृशां सम्मुखे कथय, नो चेत् आत्मना कृतं दुष्कृतम् इव स्वान्तात् बहिः मा कृथाः ।
Dear friend! If you are very competent in composing works which have the strength to repel the intoxicating sweetness of ripe grape juice then recite them with ease in presence of persons like me or else, as if you had committed a bad deed, do not expose yourself.   


मद्वाणि मा कुरु विषादमनादरेण
मात्सर्यमग्नमनसां सहसा खलानाम् ।
काव्यारविन्दमकरन्दमधुव्रतानाम्
आस्येषु धास्यतितमां कियतो विलासान् ॥ ४२ ॥
अन्वयः : मद्वाणि! मात्सर्य-मग्न-मनसां खलानाम् अनादरेण सहसा विषादं मा कुरु ।(भवती) काव्य-अरविन्द-मकरन्द-मधुव्रतानाम् आस्येषु कियतः विलासान् धास्यतितमाम् ।
O my speech! Do not grieve suddenly at the disinterestedness of bad persons whose mind is immersed in jealousy. You will provide for  many types of appreciation from the mouths of those who act as bees to enjoy the nectar of lotus of literature. 
- - - - 

Saturday, August 17, 2013

Bhaminivilasah-47

भामिनीविलासः-४७

किं निःशङ्कं शेषे शेषे वयसः समागतो मृत्युः ।
अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी जननी ॥ ३१ ॥
अन्वयः : किं निश्शङ्कं शेषे? वयसः शेषे मृत्युः समागतः । अथवा सुखं शयीथा । जननी जाह्नवी निकटे जागर्ति ।
How is it you are sleeping carefree? Death is nearing at the remaining period of life. Or, you sleep comfortably. Nearby river Ganga is awake. [There is an apocryphal story about this verse. When Jagannatha Pandita was sleeping on the banks of Ganga in his oldage, Appayya Dikshita, an equally well known scholar and poet, but a literary adversary of JagnnathapaNdita happened to see him and uttered this verse. Basically the verse is a tribute to river Ganga who takes care of those who go to her seeking her protection.] 

सन्तापयामि किमहं धावंधावं धरातले हृदयम् ।
अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः ॥ ३२ ॥
अन्वयः : अहं धरातले धावं धावं हृदयं किं सन्तापयामि । परमः प्रभुः नन्दकुमारः मम शिरसि सततम् अस्ति । 
Why do I trouble my mind wandering all over the world? The ultimate Lord, Krishna, the son of Nanda is present all the time in my mind.

रे रे मनो मनोभवशासनस्य पादाम्बुजद्वयमनारतमानमन्तम् ।
किं मां निपातयसि संसृतिगर्तमध्ये नैतावता तव गमिष्यति पुत्रशोकः ॥ ३३ ॥
अन्वयः : रे रे मनः! मनोभव-शासनस्य पादाम्बुजद्वयम् अनारतम् आनमन्तं मां संसृति-गर्त-मध्ये किं निपातयसि? एतावता तव पुत्रशोकः न गमिष्यति ।
O mind! Why do you make me fall into the vortex of worldly life, when I am continuously bowing to the lotus-like feet of Shiva, who conquered Manmatha, who in turn was the son of Mind. Just by this act, your grief on account of the loss of your son will not go away.[ Manmatha, God of love is considered to have his origin in Mind, which is equivalent to saying that falling in love is essentially a mental act. Shiva burnt Manmatha and thus caused Mind to lose his son! In revenge as it were Mind is pestering the poet who is a devotee of Shiva!]   

मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः ।
रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥ ३४ ॥
अन्वयः : ऋषिनिकरैः रघुपतिम् दूरात् अवलोक्य “एषः मरकत-मणि-मेदिनीधरः वा तरुणतरः तमालः तरुः वा” इति संशयः प्रपेदे ।
When the group of sages (in Dandakaranya) saw Rama from a distance, they got a doubt if what they were seeing was a mountain made of emerald or a young Tamala tree. [ Rama is described as dark blue in colour and therefore looks like a mountain of  blue emerald or a dark Tamala tree.]

तरणितनया किं स्यादेषा न तोयमयी हि सा
मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुतः ।
इति रघुपतेः कायच्छायाविलोकनतत्परैः
उदितकुतुकैः कैः कैरादौ न सन्दिदिहे जनैः ॥ ३५ ॥
अन्वयः : “एषा तरणितनया किं स्यात्? न, सा हि तोयमयी; मरकत-मणि-ज्योत्स्ना स्यात् वा? सा न; कुतः? (एषा) मधुरा ;” इति उदितकुतुकैः रघुपतेः काय-छाया-विलोकन-तत्परैः कैः कैः जनैः आदौ न सन्दिदिहे?
“Is it Yamuna, the daughter of Sun? No, Yamuna is full of water. Is it the radiance of emerald stone? No, that radiance is not sweet” Who are those persons, who were curiously looking at the radiance of Rama’s form, in whose mind doubts in this manner did not occur? [There are none. In a typically poetic way the poet says that the luster of Yamuna or of emerald fell short of being compared to Rama’s radiance.]  


चपला जलदच्युता लता वा तरुमुख्यादिति संशये निमग्नः ।
गुरुनिःश्वसितैः कपिर्मनीषी निरणैषीदथ तां वियोगिनीति ॥ ३६ ॥
 अन्वयः : “जलदच्युता चपला स्यात्, वा तरुमुख्यात् (च्युता) लता वा” इति संशये निमग्नः कपिः मनीषी (तस्याः) गुरुनिःश्वसितैः तां (सीतां) वियोगिनी इति निरणैषीत् ।
After doubting if she could be a streak of lightening that has been separated from the cloud or a creeper which has separated from a major tree the monkey (Hanuman), intelligent that he was, concluded based on her heavy breathings that she is indeed the love-lorn Sita .
- - -- 

Saturday, August 10, 2013

Bhaminivilasah-46

भामिनीविलासः-४६
बन्धोन्मुक्त्यै खलु मखमुखान् कुर्वते कर्मपाशान्
अन्तःशान्त्यै मुनिशतमतानल्पचिन्तान् भजन्ति ।
तीर्थे मज्जन्त्यशुभजलधेः पारमारोढुकामाः
सर्वं प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥ २२ ॥
अन्वयः : बन्धोन्मुक्त्यै मखमुखान् कर्मपाशान् कुर्वते । अन्तःशान्त्यै अल्पचिन्तान् मुनिशतमतान् भजन्ति । अशुभजलधेः पारम् आरोढुकामाः तीर्थे मज्जन्ति । इह भवभ्रान्तिभाजां नराणां सर्वं प्रामादिकम् ।
For getting released from the bindings of worldly life (people) make fetters of action(karma) in the form of sacrifices. For obtaining internal peace they go to hundreds of religions of sages who have little thought. In order to rise up from the banks of ocean of the inauspicious they get into the sacred waters. Here in this world people who are deluded by worldly life do everything in a contrary manner. 


प्रथमं चुम्बितचरणा जङ्घाजानूरुनाभिहृदयानि ।
आश्लिष्य भावना मे खेलतु विष्णोर्मुखाब्जशोभायाम् ॥ २३ ॥
अन्वयः : मे भावना प्रथमं चुम्बितचरणा विष्णोः जङ्घा-जानु-ऊरु-नाभि-हृदयानि आश्लिष्य  मुख-अब्ज-शोभायां खेलतु ।
May my thought after having kissed the feet, embracing the shanks, knee, thigh and the navel play in the luster of the lotus-face of Vishnu.

मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः ।
श्वपचात्मभुवोर्निरन्तरा मम भूयात् परमात्मनि स्थितिः ॥ २४ ॥
अन्वयः : मम परमात्मनि स्थितिः मलयानिल-कालकूटयोः रमणीकुन्तल-भोगिभोगयोः श्वपच-आत्मभुवोः निरन्तरा भूयात् ।
May my stay be eternal in the Supreme Spirit such that I do not perceive any difference between the breeze from the Malaya mountains and the deadly poison, between the braids of a damsel and the hood of a serpent, between the Brahma and the low-caste who eats dog’s meat.

निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम् ।
अथ तस्य कृते कियानयं क्रियते हन्त जनैः परिश्रमः ॥ २५ ॥
अन्वयः : निखिलं जगत् एव नश्वरम्; पुनः अस्मिन् कलेवरं नितरां (नश्वरम्) । अथ तस्य कृते जनैः कियान् अयं परिश्रमः क्रियते । हन्त ।
This whole world is transient. In that world again this body is more so. And having known that, how much of effort is put in by people for the sake of the transient body? Alas!

प्रतिपलमखिलान् लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि ।
हा हन्त किमिति चित्तं विरमति नाद्यापि विषयेभ्यः ॥ २६ ॥
अन्वयः : अखिलान् लोकान् प्रतिपलं मृत्युमुखं प्रविशतः निरीक्ष्य अपि, अद्य अपि विषयेभ्यः चित्तं किम् इति न विरमति? हा हन्त!
Even having seen every minute the whole worlds getting into the jaws of death why is it that the mind does not desist from indulging in worldly pleasures? Alas!

सपदि विलयमेतु राज्यलक्ष्मीः उपरि पतन्त्वथवा कृपाणधाराः ।
अपहरतुतरां शिरः कृतान्तो मम तु मतिर्न मनागपैतु धर्मात् ॥ २७ ॥
अन्वयः : राज्यलक्ष्मीः सपदि विलयम् एतु; अथवा कृपाणधाराः उपरि पतन्तु; कृतान्तः शिरः अपहरतुतराम्; मम मतिः तु धर्मात् मनाक् (अपि) न अपैतु ।
Let the stately wealth get destroyed; let the sharp edge of the sword fall on me; let the God of death take away my head; but let not my mind swerve even slightly from the path of righteousness.

अपि बहलदहन जालं मूर्ध्नि रिपुर्मे निरन्तरं धमतु ।
पातयतु वासिधारामहमणुमात्रं न किञ्चिदपभाषे ॥ २८ ॥
अन्वयः : मे रिपुः बहलदहनजालम् अपि मे मूर्ध्नि निरन्तरं धमतु; असिधारां वा पातयतु; अहम् अणुमात्रं किञ्चित् न अपभाषे ।
Let my enemy blow on my head a swirl of dense flames continuously; let him make the sharp edge of a sword fall on me; I will not say any bad words even a bit.


तरणोपायमपश्यन्नपि मामक जीव ताम्यसि कुतस्त्वम् ।
चेतःसरणावस्यां किं नागन्ता कदापि नन्दसुतः ॥ २९ ॥
अन्वयः : मामक जीव! तरणोपायम् अपश्यन् अपि कुतः त्वं ताम्यसि? अस्यां चेतःसरणौ कदा अपि नन्दसुतः न आगन्ता किम्?
My life! Why do you agitate for not being able to see a way to cross (this worldly life)? Will not Krishna, the son of Nanda come to you some time or the other in this chain of lives?

श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटा-
मदभ्राम्यद्भृङ्गावलिमधुरझङ्कारसुभगाः ।
निमग्नानां यासु द्रविणमदिराघूर्णितदृशाम्
सपर्यासौकर्यं हरिचरणयोरस्तमयते ॥ ३० ॥
अन्वयः : माद्यत्-गजघटा-मद-भ्राम्यत्-भृङ्ग-आवलि-मधुर-झङ्कार-सुभगाः श्रियः क्षणम् अपि मे मा सन्तु, यासु निमग्नानां द्रविण-मदिरा-घूर्णित-दृशां हरिचरणयोः सपर्यासौकर्यम् अस्तम् अयते ।
Let not wealth, which is attractive because of the buzzing sound of bees around the troop of rutting elephants, come to me at all even for a second. For those immersed in such wealth with their eyes rolling due to the intoxication of money, the benefit of worshipping Krishna does set (does not come their way). [ Possessing elephants was a sign of being very wealthy.] 
- - - -  

Saturday, August 3, 2013

Bhaminivilasah-45

भामिनीविलासः-४५
वज्रं पापमहीभृतां भवगतोद्रेकस्य सिद्धौषधम्
मिथ्याज्ञाननिशाविशालतमसः तिग्मांशुबिम्बोदयः ।
क्रूरक्लेशमहीरुहामुरुतरज्वालाजटालः शिखी
द्वारं निर्वृतिसद्मनः विजयते कृष्णेति वर्णद्वयम् ॥ १५ ॥
अन्वयः : पापमहीभृतां वज्रम्, भव-गत-उद्रेकस्य सिद्धौषधम्, मिथ्या-ज्ञान-निशा-विशाल-तमसः तिग्मांशु-बिम्ब-उदयः, क्रूर-क्लेश-महीरुहाम् उरुतर-ज्वाला-जटालः शिखी, निर्वृति-सद्मनः-द्वारं कृष्ण इति वर्णद्वयं विजयते ।
The two-syllable word “Krishna” which acts as a thunderbolt to the mountains called sin, which acts as a proven medicine to the illnesses due to worldly life, which acts as the rise of sun’s orb in (vanquishing) the vast darkness of the night of false knowledge, which acts as a forest-fire swirling intense flames to the trees called cruel distresses (of worldly life) and which acts as a gateway to the abode of peace keeps flourishing.

रे चेतः कथयामि ते हितमिदं वृन्दावने चारयन्
वृन्दं कोऽपि गवां नवाम्बुदनिभो बन्धुर्नकार्यस्त्वया ।
सौन्दर्यामृतमुद्गिरद्भिरभितः संमोह्य मन्दस्मितैः
एष त्वां तव वल्लभान्श्च विषयानाशु क्षयं नेष्यति ॥ १६ ॥
अन्वयः : रे चेतः! ते इदं हितं कथयामि । वृन्दावने गवां वृन्दं चारयन् कः अपि नवाम्बुदनिभः त्वया बन्धुः न कार्यः । सौन्दर्यामृतम् अभितः उद्गिरद्भिः मन्दस्मितैः त्वां संमोह्य तव वल्लभान् विषयान् च आशु क्षयं नेष्यति ।
O Mind! I am telling you what is in your interests. Do not develop kinship with that indescribable person (Krishna) having a hue of new clouds who grazes a herd of cows in Vrindavan. By mesmerizing you with his smiles which spill all round the ambrosia of charm he will quickly destroy your worldly pleasures, dear to you. [ Apparently the poet suggests the opposite using irony.]


अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना
कण्ठे लग्ना हरति नितरां यान्तरध्वान्तजालम् ।
तां द्राक्षाद्यैरपि बहुमतां माधुरीमुद्गिरन्तीम्
कृष्णेत्याख्यां कथय रसने यद्यसि त्वं रसज्ञा ॥ १७ ॥
अन्वयः : रसने! या अन्तः निमग्ना अव्याख्येयां परां प्रीतिं वितरति, कण्ठे लग्ना अनतर-ध्वान्त-जालं नितरां हरति, द्राक्षाद्यैः अपि बहुमतां माधुरीम् उद्गिरन्तीं कृष्ण इति आख्यां त्वं रसज्ञा यदि कथय ।
O Tongue! If you are a connoisseur recite the name “Krishna”, which when delved in gives indescribable joy, which when memorized totally removes the web of internal darkness and which exudes sweetness far superior to that of grapes and other fruits.


सन्त्येवास्मिन् जगति बहवो पक्षिणो रम्यरूपाः
तेषां मध्ये मम तु महती वासना चातकेषु ।
यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भिः
चित्तारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥ १८ ॥
अन्वयः : अस्मिन् जगति रम्यरूपाः पक्षिणः बहवः सन्ति एव । तेषां मध्ये मम तु चातकेषु वासना महती यैः अध्यक्षैः निजसखं नीरदं स्मारयद्भिः किमपि कृष्णाभिधानं ब्रह्म चित्तारूढं भवति ।
In this world there are certainly many beautiful birds. But among them I like most cataka birds, which when present remind their bosom-friend “Cloud” bringing to mind that indescribable Brahman, called Krishna.[ Cataka birds bring to mind clouds which bring to mind the cloud-coloured Krishna.]         



विष्वद्रीच्या भुवनमखिलं भासते यस्य भासा
सर्वासामप्यहमिति विदां गूढमालम्बनं यः ।
तं पृच्छन्ति स्वहृदयमनावेदिनो विष्णुमन्यान्
अन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥ १९ ॥
अन्वयः : यस्य विष्वद्रीच्या भासा अखिलं भुवनं भासते, यः  अहम् इति विदां सर्वासां गूढम् आलम्बनम्, तं विष्णुं स्व-हृदयम् अनावेदिनः अन्यान् पृच्छन्ति, नृणाम् अयम् अन्यायः केन वर्णनीयः? शिव,शिव ।
Who can describe this unjust state of affairs in men, who ask others who Vishnu is without being able to communicate with their own hearts, while Vishnu is the secret support of all who know him to be their own atman and whose all pervading glow lights the whole world? What a pity! [ The poet refers to an Upanishadic passage where it is said that the glow of Brahman lights the whole world.]


सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यताम्
चिन्तायामसि सस्पृहं यदि तदा चक्रायुधश्चिन्त्यताम् ।
आलापं यदि काङ्क्षसि स्मररिपोर्गाथा तदालाप्यताम्
स्वापं वाञ्छसि चेन्निरर्गलसुखे चेतः सखे सुप्यताम् ॥ २० ॥
अन्वयः : रे सखे! यदि सेवायां साभिलाषम् असि, लक्ष्मीपतिः सेव्यताम्; यदि चिन्तायां सस्पृहम् असि तदा चक्रायुधः चिन्त्यताम्; यदि आलापं काङ्क्षसि तदा स्मररिपोः गाथा आलाप्यताम्; स्वापं वाञ्छसि चेत् चेतः निरर्गलसुखे सुप्यताम् ।
O friend! If you are interested in serving serve Vishnu, the lord of Lakshmi. If you are interested in contemplation, contemplate on Vishnu, the wielder of the discus. If you want to indulge in conversations, talk  about the stories of Shiva. If you want to have (restful) sleep, may your mind sleep in Brahman, who gives unhindered joy. [The poet, perhaps without being conscious of it, reflects the ideas from Mukundamala, which as a southerner he would have known.] 



भवग्रीष्मप्रौढातपनिवहसन्तप्तवपुषो
बलादुन्मूल्य द्राङ्निगडमविवेकव्यतिकरम् ।
विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे
विगाहन्ते दूरीकृतकलुषजालाः सुकृतिनः ॥ २१ ॥
अन्वयः : भव-ग्रीष्म-प्रौढ-आतप-निवह-सन्तप्त-वपुषः निगडम् अविवेकव्यतिकरं द्राक् बलात् उन्मूल्य दूरीकृतकलुषजालाः सुकृतिनः अस्मिन् विशुद्धे नैराश्यशिशिरे आत्मामृतसरसि विगाहन्ते ।
The blessed persons who get rid of their sins by casting away quickly and forcibly the chains of obstruction in the form of foolishness, after having got their bodies scorched by the peak summer heat called worldly living, dive into the pure lake of ambrosia for the soul, which chills despondency.
- - - -