Friday, July 25, 2014

Setubandham-45

सेतुबन्धम्-४५

पव‍अक्खोहिअमहिअलधुअमलपडन्तसिहरमुक्ककल‍अलो ।
उद्धा‍इओ अणाग‍अवडन्तधरणिहरसंकमो व्व समुद्दो ॥ ६-२१ ॥
[ प्लवगक्षोभितमहीतलधूतमलयपतच्छिखरमुक्तकलकलः ।
  उद्धावितोऽनागतघटमानधरणिधरसंक्रम इव समुद्रो ॥]
The ocean became turbulent as a result of the peaks of Malaya mountain falling into it due to the mountain being shaken up which was in turn caused by the monkeys shaking up the earth. It looked as if was a precursor of the movement of earth yet to come (due to the building of the bridge).

कम्प‍इ महेन्दसेलो हरिसंखोहेण दल‍इ मेइणिवेढम् ।
स‍इदुद्दिण्णतणाओ णवर ण उद्धा‍इ मल‍अवणकुसुमरओ ॥ ६-२२ ॥
[ कम्पते महेन्द्रशैलो हरिसंक्षोभेण दलति मेदिनीवेष्टम्(पृष्ठं वा) ।
  सदादुर्दिनार्द्रं केवलं नोद्धावति मलयकुसुमरजः ॥]
Due to the commotion of monkeys Mahendra mountain shakes and the earth breaks; only the pollen dust of flowers of Malaya does not rise up as it is always wet on cloudy days.

तो संचालिअसेलं कह वि तुलग्गेण समघडन्तकम्पम् ।
दूरं पवंगमबलं णहमुहलग्गवसुहं णहं उप्प‍इअम् ॥ ६-२३ ॥
[ ततः संचालितशैलं कथमपि तुलाग्रेण समघटमानकम्पम् ।
  दूरं प्लवङगमबलं नखमुखलग्नवसुधं नभ उत्पतितम् ॥]
Then the army of monkeys, with soil stuck in their nails, jumped up together as if somehow triggered simultaneously by the tip of a balance causing the mountains to move.

उप्प‍अणोण‍अमहिअलण‍इमुहपडिसोत्तपत्थिओ सलिलणिही ।
जलणिवहाह‍असिढिले पव‍उच्छेवणसहे करेइ महिहरे ॥ ६-२४ ॥
[ उत्पतनावनतमहीतलनदीमुखप्रतिस्रोतःप्रस्थितः सलिलनिधिः ।
  जलनिवहाहतशिथिलान् प्लवगोत्क्षेपणसहान् करोति महीधरान् ॥]
As the monkeys jump up the earth gets depressed as a result of which the ocean flows into the rivers. This in turn loosens the mountains rendering them easy for monkeys to pull them (for building the bridge).

फुरमाण‍अलणपिङ्गलणिरन्तरुप्प‍इअपव‍अ(बल)पेल्लिज्जन्तो ।
अत्तो दीस‍इ तत्तो णज्ज‍इ धूमणिवहो त्ति ग‍अणुद्देसो ॥ ६-२५ ॥
[ स्फुरज्ज्वलनपिङ्गलनिरन्तरोत्पतितप्लवगप्रेर्यमाणः ।
  यतो दृश्यते ततो ज्ञायते धूमनिवह इति गगनोद्देशः ॥]
The parts of sky where monkeys which have the colour of shining fire jump up look like a mass of cloud.

दीस‍इ दूरुप्प‍इअं उअहिम्मि अहोमुहोसरन्तच्छा‍अम् ।
पा‍आलं व अ‍इन्तं धरणिहरुद्धरणकाङ्क्षितं क‍इसेणम् ॥ ६-२६ ॥
[ दृश्यते दूरोत्पतितमुदधावधोमुखापसरच्छायम् ।
  पातालमिवायमानं धरणिधरोद्धरणकाङ्क्षितं कपिसैन्यम् ॥]
As the army of monkeys jumped up to a great height, its shadow(reflection) in the ocean went deeper as though it was intending to bring up the mountains of the nether world.

अदिट्टदिसाणिवहं जा‍अं पव‍अबलसंणिरुद्धालोअम् ।
विच्छिण्णा‍अवकसणं दिअसमुहे वि दिअसावसाणे व्व णहम् ॥ ६-२७ ॥
[ अदृष्टदिङ्निवहं जातं प्लवगबलसन्निरुद्धालोकम् ।
  विच्छिन्नातपकृष्णं दिवसमुखेऽ‍पि दिवसावसान इव नभः ॥]
The sky became dark and directions became unrecognizable even during the morning as if it is evening due to the sun getting covered by the army of monkeys.

ओव‍इआ अ सरहसं तंसट्ठिअपुट्ठिणीसरन्तरविअरा ।
सेलेसु मुक्ककल‍अलपडिरवभरिअकुहरोअरेसु पवंगा ॥ ६-२८ ॥
[ अवपतिताश्च सरभसं तिर्यक्स्थितपृष्ठनिःसरद्रविकराः ।
  शैलेषु मुक्तकलकलप्रतिरवभरितकुहरोदरेषु प्लवंगाः ॥]
Monkeys with (reflected) sunrays emanating from their backs  landed with force on the mountains where the caves reverberated with the commotion created by the monkeys.

वेओव‍इआण अ सिं जा‍अं दलिअमहिसंधिबन्धणमुक्कम् ।
उक्खलिअतुलेअव्वं कह वि भुअंगधरिअट्टिअं गिरिआलम् ॥ ६-२९ ॥
[ वेगावपतितानां चैषां जातं दलितमहीसंधिबन्धनमुक्तम् ।
  उत्खण्डिततुलयितव्यं कथमपि भुजङ्गधृतस्थितं गिरिजालम् ॥]
The mountains got dislocated from the earth and were somehow being held firm by the serpents (bearing their weight) as if to balance the monkeys which landed on them with speed.

आढत्ता अ तुलेउं उरपडिअविसट्टगण्डखेलद्धन्ते ।
कुविअम‍इन्दोवग्गिअसंखोहप्फिडिअवणगए धरणिहरे ॥ ६-३० ॥
[ आरब्धाश्च तुलयितुमुरःपतितविशीर्णगण्डशैलार्धान्तान् ।
  कुपितमृगेन्द्रावगृहीतसंक्षोभस्फेटितवनगजान् धरणीधरान् ॥]

As the monkeys started balancing the (boulders of) mountains, on their chests due to which the boulders were broken to pieces, the elephants (in the mountains) were injured by the lions which had got angry (due to the commotion).  
- - - -  

Friday, July 11, 2014

Setubandham-44

सेतुबन्धम्-४४

विअसन्तर‍अक्ख‍उरं म‍अरन्दरसुद्धुमा‍अमुहलमहुअरम् ।
उदुणा दुमाण दिज्ज‍इ हीर‍इ ण उणो तमप्यण च्चिअ कुसुमम् ॥ ६-११ ॥
[ विकसद्रजःकलुषं मकरन्दरसाध्मातमुखरमधुकरम् ।
  ऋतुना द्रुमाणां दीयते ह्रियते न पुनस्तदात्मनैव कुसुमम् ॥]
The season (spring) gives to trees blooming flowers which are dusty due to the particles of pollen and which are having humming bees drunk with the juice of flowers but does not on its own take them away.( My innate nature of steadiness is given to me by you only and it is not right that you should take it away.)
  

किं पम्हट्ट म्हि अहं तुह चलणुप्पण्णतिवह‍आपडिउण्णम् ।
ख‍अकालाणलखविअं धरणिअलुद्धरणविलुलिअं अप्पाणम् ॥ ६-१२ ॥
[ किं प्रस्मृतवानस्म्यहं तव चरणोत्पन्नत्रिपथगाप्रतिपूर्णम् ।
  क्षयकालानलक्षपितं धरणितलोद्धरणविलुलितमात्मानम् ॥]
Have I forgotten that I, who was dried up at the time of the Great Annihilation (pralaya) and who was stamped upon at the time of saving the world( during the incarnation as Great Boar) have  been filled by the Ganga originating from your feet?

चलणेहिञ् महुविरोहे दाढाघा‍एहिञ् धरणिवेढुद्धरणे ।
सोअकिलिन्तेण तुमे इण्हिं दहमुहवहे सरेहिं विलुलिओ ॥ ६-१३ ॥
[ चरणाभ्यां(चलनैर्वा) मधुविरोधे दंष्ट्राघातैर्धरणिवेष्टोद्धरणे ।
  शोकक्लान्तेन त्वया इदानिं दशमुखवधे शरैर्विलुलितः ॥]
I was stamped upon by your feet at the time of confrontation with Madhu demon and was pierced upon by the canines of (The Boar) at the time of saving the rolled up world and now exhausted by grief you are hitting me by your arrows in order to kill Ravana.

णिअ‍आवत्थाहि वि मे एअं धीरेण विप्पिअं धीर क‍अम् ।
जं णेण प‍अ‍इसोम्मा कह वि विसंवा‍इआ तुह मुहच्छाया ॥ ६-१४ ॥
[ निजकावस्थाया अपि मे एकं धैर्येण विप्रियं धीर कृतम् ।
  यदनेनप्रकृतिसौम्या कथमपि विसंवादिता तव मुखच्छाया ॥]
What I did with courage because of my nature resulted in it being unpalatable to you as the lustre of your face which is by nature pleasant has somehow become otherwise.

एअं तुह एआरिससुरकज्जसहस्सखेअवीसामसहम् ।
ज‍अपव्वालणजोग्गं परिरक्खसु पल‍अरक्खिअं जलणिवहम् ॥ ६-१५ ॥
[ एवं(एतं वा) तवैतादृशसुरकार्यसहस्रखेदविश्रामसहम् ।
  जगत्प्लावनयोग्यं परिरक्षस्व प्रलयरक्षितं जलनिवहम् ॥]
Please protect this mass of water which is capable of offering solace to the distress caused by thousands of divine endeavours like the one you are undertaking now, which can flood the whole world and which has been protected even at the time of pralaya.

अपरिट्ठिअमूल‍अलं जत्तो गम्म‍इ तहिं दलन्तमहिअलम् ।
ण हु सलिलणिब्भरं चिअ खविए वि ममम्मि दुग्गमं पा‍आलम् ॥ ६-१६ ॥
[ अपरिस्थितमूलतलं यतो गम्यते तत्र दलन्महीतलम् ।
  न खलु सलिलनिर्भरमेव क्षयितेऽपि मयि दुर्गमं पातालम् ॥]
Even if the water is destroyed the netherworld (which supports the ocean) is difficult to negotiate because of unsteady ground and the possibility of giving way wherever one sets ones foot.

तं कालस्स णिसम्म‍उ कह वि दरुक्कित्तदसमकण्ठक्खलिअम् ।
घडिअगिरिसेउबन्धं चिर‍आला‍उच्चिअं दहमुहम्मि प‍अम् ॥ ६-१७ ॥
[ तत्कालस्य निषीदतु कथमपि दरोत्कृत्तदशमकण्ठस्खलितम् ।
  घटितगिरिसेतुबन्धं चिरकालाकुञ्चितं दशमुखे पदम् ॥]
With the building of a bridge accomplished, let the foot of the God of death rest on the ten-headed Ravana, which is bent for a long time and which has stopped at the slightly cut tenth head (of the demon).

अह ज‍अदुप्परिअल्ले दहमुहकुविएण पव‍अ‍इपच्चक्खम् ।
रहणाहेण समुद्दे वालिम्मि व बाणणिअमिअम्मि पसन्ते ॥ ६-१८ ॥
पवाअहिव‍इवि‍इण्णा रामाणन्ती पवंगमेसु विलग्गा ।
सेसफणाविच्छूढा तिहुअणसारगरुई महि व्व भुअंगे ॥ ६-१९ ॥
[अथ जगद्दुष्परिकलनीये दशमुखकुपितेन प्लवगपतिप्रत्यक्षम् ।
  रघुनाथेन समुद्रे वालिनीव बाणनियमिते प्रशान्ते ||
 प्लवगाधिपतिवितीर्णा रामाज्ञप्तिः प्लवंगमेषु विलग्ना ।
  शेषफणाविक्षिप्ता त्रिभुवनसारगुर्वी महीव भुजङ्गेषु ॥]
After Rama angered by Ravana calmed down the uncrossable ocean by restraining it through his arrows like he calmed down Vali in presence of Sugriva, the command of Rama conveyed through Sugriva fell on the monkeys (for implementation) like the weight of the whole earth falls on snakes when Adisesha off loads his burden.

तो हरिसपढमतुलिए चलिआ फुट्टन्तपम्हविसमूससिए ।
वेउक्ख‍असीमन्ते पव‍आ धुणिऊण केसरसडुग्घाए ॥ ६-२० ॥
[ ततो हर्षप्रथमतुलितांश्चलिता स्फुटत्पक्ष्मविषमोच्छ्वसितान् ।
  वेगोत्खातसीमन्तान्प्लवगा धूत्वा केसरसटोद्धातान् ॥]

Then the monkeys started moving tossing their manes first lifted up by joy and then parted into two due to speed and with their breaths becoming uneven as their eyelids expanded.
- - - -

Friday, July 4, 2014

Setubandham-43

सेतुबन्धम्-४३

षष्ठ आश्वासकः
(Sixth chapter)

अह णिग्गओ जलन्तं दरडड्ढमहाभुअंगपा‍अवणिवहम् ।
मोत्तूण धूमभरिअं पा‍आलवणं दिशागजो व्व समुद्दो ॥ ६-१ ॥
[ अथ निर्गतो ज्वलद्दरदग्धमहाभुजङ्गपादपनिवहम् ।
  मुक्त्वा धूमभृतं पातालवनं दिग्गज इव समुद्रः ॥]
The ocean (in human form) looking like the earth-bearing elephant came out leaving the forest-like nether world full of smoke and where there were tree-like great snakes which were burning and were half burnt.

मन्दरदडपरिमट्ठं पल‍अविअम्भिअवराहदाढुल्लिहिअम् ।
विसमं समुव्वहन्तो रामसरावा‍अदूमिअं वच्छ‍अडम् ॥ ६-२ ॥
[ मन्दरदृढपरिमृष्टं मलयविजृम्भितवराहदंष्ट्रोल्लिखितम् ।
  विषमं समुद्वहन्रामशराघातदुःखितं वक्षस्तटम् ॥]
The chest of ocean-god which had been firmly rubbed by Mandara mountain (at the time of ocean-churning) and had been scratched by the canine teeth of the Great Boar manifested at the time of the Great Pralaya looked uneven pained by the blow caused by the arrows of Rama.    

गम्भीरवणाहोए दीहे देहसरिसे भुए वहमाणो ।
अहिणवचन्दनगन्धे अणहुक्खित्ते व्व मल‍असरिआसोत्ते ॥ ६-३ ॥
[ गम्भीरव्रणाभोगौ दीर्घौ देहसदृशौ भुजौ वहमानः ।
  अभिनवचन्दनगन्धावनभोत्क्षिप्ताविव मलयसरित्स्रोतसी ॥]
The two shoulders of the ocean God were long and broad just like his body and had the fragrance of fresh sandal paste and looked like two streams of Malaya rivers thrown up from the earth.

लहुइअकोत्थुअविरहं मन्दरगिरिमहणसंभमे वि अमुक्कम् ।
तारेक्कावलिर‍अणं ससिम‍इराम‍असहोअरं वहमाणो ॥ ६-४ ॥
[ लघूकृतकौस्तुभविरहं मन्दरगिरिमथनसम्भ्रमेऽप्यमुक्तम् ।
  तारैकावलिरत्नं शशिमदिरामृतसहोदरं वहमानः ॥]
He wore a single string shining necklace which he did not take off even at the time of churning by Mandara mountain and which lightened the loss of Kaustubha gem (as it outshone the latter) and whose siblings were the moon, liquor and ambrosia.

गरुअं उव्वहमाणो हत्थप्फसपडिसिद्धवणवेअल्लम् ।
रुहिरारुणरोमञ्चं खलन्तगङ्गावलम्बिअं वामभुअम् ॥ ६-५ ॥
[ गुरुकमुद्वहमानो हस्तस्पर्शप्रतिषिद्धव्रणवैकल्पम् ।
  रुधिरारुणरोमाञ्चं स्खलद्गङ्गावलम्बितं वामभुजम् ॥]
The left shoulder was heavy and the wound on it was being soothed by the touch of his hand, the hairs on their edge were red due to blood and Ganga hung down from it as it slipped away
.
आलीणो व रहुव‍इं णिअ‍अच्छाआणुलित्तमल‍अमणिसिलम् ।
संसिअसुहोअ‍इव्वं दुमं ल‍आए व्व जाण‍ईअ विरहिअम् ॥ ६-६ ॥
[ आलीनश्च रघुपतिं निजकच्छायानुलिप्तमलयमणिशिलम् ।
  संश्रितसुखोपजीव्यं द्रुमं लतयेव जानक्या विरहितम् ॥]
The ocean God neared tree-like Rama whose lustre(shadow) had enveloped the gem laden rocks of Malaya and who was a place of protection to those seeking him and was bereft of creeper-like Sita.

सरघा‍अरुहिरकुसुमो तिवह‍अवल्लीपिणद्धमणिर‍अणफलो ।
रामचरणेसु उवही दढप्वणा‍इद्धपाअओ व्व णिवडिओ ॥ ६-७ ॥
[ शरघातरुधिरकुसुमस्त्रिपथगावल्लीपिनद्धमणिरत्नफलः ।
  रामचरणयोरुदधिदृढपवनाविद्धपादप इव निपतितः ॥]
He fell at the feet of Rama like a tree felled by a strong gale with the blood marks due to arrow strikes looking like flowers and the gems worn by creeper-like Ganga looking like  fruits.

पच्छा‍अ हित्थहिअ‍आ जत्तो च्चिअ णिग्ग‍आ विवह्लत्थमुद्दी ।
हरिचरणम्मि तहिं चिअ कमला‍अम्बम्मि तिवह‍आ वि णिवहिआ ॥ ६-८ ॥
[ पश्चाच्च त्रस्तहृदया यत एव निर्गता विपर्यस्तमुखी ।
  हरिचरणे तत्रैव कमलाताम्रे त्रिपथगापि निपतिता ॥]
The Ganga fell fearfully at the lotus-like red-tinged feet of Rama, incarnation of Vishnu, from where she originated, with her face turned away.

अह म‍उअं पि भरसहं जम्प‍इ थोअं पि अत्थसारब्भहिअम् ।
पण‍अं पि धीरगरुअं थुइसम्बद्धं पि अणलिअं सलिलणिद्दी ॥ ६-९ ॥
[ अथ मृदुमपि भरसहं जल्पति स्तोकमप्यर्थसाराण्यधिकम् ।
  प्रणतमपि धैर्यगुरुकं स्तुतिसम्बद्धमप्यलीकं सलिलनिधिः ॥]
The ocean-god speaks softly yet gravely, in a few words yet full of meaning, with humility yet bravely and with praise without being untruthful. 

दुत्तारत्तणगरुइं थिरधीरपरिग्गहं तुमे च्चिअ ठविअम् ।
अणुवालन्तेण ठिइं पिअं ति तुह विप्पिअं मए कह वि क‍अम् ॥ ६-१० ॥
[ दुस्तारत्वगुर्वीं स्थिरधैर्यपरिग्रहां त्वयैव स्थापिताम् ।
 अनुपालयता स्थितिं प्रियमिति तव विप्रियं मया कथमपि कृतम् ॥]

I have committed what you do not like thinking that it is to your liking by being stead fast in my state of not being negotiable and being wedded to constant fortitude as they were ordained by you only.
- - - -