Saturday, February 28, 2015

Setubandham-74

सेतुबन्धम्-७४

तह पडमं विअ मुक्को वेला‍अडसंटिओ णलेण महिहरो ।
जह दीसिउं प‍उत्तं लङ्काणत्थस्स सेउबन्धस्स मुहम् ॥ ८-३० ॥
[ तथा प्रथममेव मुक्तो वेलातटसंस्थितो नलेन महीधरः ।
  यथा द्रष्टुं प्रवृत्तं लङ्कानर्थस्य सेतुबन्धस्य मुखम् ॥]
Nala threw a mountain at first itself ( in the ocean) in such a manner that the monkeys saw in the beginning of the bridge construction the catastrophe that would befall Lanka.

भमिओ अ तह धराहरपहरुच्छित्तसलिलो णहम्मि समुद्दो ।
महिहरर‍अम‍इला‍इं जह धोआ‍इ सम‍अं दिसाण मुहा‍इं ॥ ८-३१ ॥
[ भ्रमितश्च तथा धराधरप्रहारोत्क्षिप्तसलिलो नभसि समुद्रः ।
  महीधररजोमलिनानि यथा धौतानि समं दिशां मुखानि ॥]
The waters of the ocean which got scattered due to the throwing of the mountain cleaned the skies which had got dirty on account of the dust rising from the mountain.

जलतण्णा‍अघडन्ता अविभाविज्जन्तवडणमग्गोआसा ।
ण मुअन्ति एक्कमेक्कं खुहिअसमुद्दविसमाह‍आ वि महिहरा ॥ ८-३२ ॥
[ जलार्द्रघटमाना अविभाव्यमानघटनमार्गावकाशाः ।
  न मुह्यन्ति एकैकं क्षुभितसमुद्रविषमाहता अपि महीधराः ॥]
The mountains (so thrown) although severely jolted by the agitated ocean, cling to each other after getting wet by water in such a way that no intervening space can be seen between them.

पडिवहपत्थिअसलिला वेला‍अडपडिअहमहिहरसमक्कान्ता ।
जे च्चिअ अहिगममग्गा जा‍आ ते च्चेअणिग्गमा वि ण‍ईणम् ॥ ८-३३ ॥
[ प्रतिपथप्रस्थितसलिला वेलातटपतितमहीधरसमाक्रान्ताः ।
  य एवाभिगममार्गा जातास्त एव निर्गमा अपि नदीनाम् ॥]
The inlet routes of rivers (flowing into the ocean) blocked by the fallen mountains became their exit routes also.

णिवडन्ति तुङ्घसिहरा पवलविमुक्का अहोमुहा वि णलवहे ।
भमिऊण मूलगरुआ जहेअ उम्मूलिआ तहेअ महिहरा ॥ ८-३४ ॥
[ निपतन्ति तुङ्गशिखराः प्लवगविमुक्ता अधोमुखा अपि नलपथे ।
भ्रमित्वा मूलगुरुका यथैवोन्मूलिता तथैव महीधराः ॥]
Mountains having tall peaks and heavy at the bottom fall into the ocean (upright) like when up-rooted although they were flung bottom up.

विहुणेन्ति विहुव्वन्ता करिअम‍अरमुहा‍इ थिरणिहित्तणहमुहा ।
मुहपज्जत्तदढुक्ख‍अकुम्भ‍अडभमन्तकेसरा केसरिणो ॥ ८-३५ ॥
[ विधूनयन्ति विधूयमानाः करिमकरमुखानि स्थिरनिहितनखमुखाः ।
  मुखपर्याप्तदृढोत्खातकुम्भतटभ्रमत्केसराः केसरिणः ॥]
  Lions violently shaken (by the sea-crocodiles) shake the faces of the sea-crocodiles with their paws firmly placed near their faces while their manes fly around the humps of  
sea-crocodiles which they have gripped firmly.
- - - - 

Saturday, February 21, 2015

Setubandham-73

सेतुबन्धम्-७३

किं उत्तर‍उ णिरन्तरघडन्तधरणिहरसंकमेण समुद्दम् ।
ओ बोलेउ धुओअहिथोउत्तिण्णमहिमण्डलेण क‍इबलम् ॥ ८-२२ ॥
[ किमुत्तरतु निरन्तरघटमानधरणिधरसंक्रमेण समुद्रम् ।
उत् व्यतिक्रामतु धुतोदधिस्तोकोत्तीर्णमहीमण्डलेन कपिबलम् ॥]
Should the army of monkeys cross the ocean over mountains continuously brought together or should it cross over pieces of land which rise up due to ocean getting scattered?

तंपेच्छह मल‍ओ च्चिअ पत्थन्तो पडिग‍अं ग‍ओ व्व सुवेलम् ।
मह मुअदढसंरुद्धो आ‍इद्धं धुण‍उ मुहवडं व समुद्दम् ॥ ८-२३ ॥
[ तत्पश्यत मलय एव प्रार्थयमानः प्रतिगजं गज इव सुवेलम् ।
  मम भुजदृढसंरुद्ध आविद्धं धुनोतु मुखपटमिव समुद्रम् ॥]
Let Malaya mountain, restrained by (my) strong shoulders challenge Suvela mountain and blow away the ocean like an elephant restrained by the strong shoulders (of the rider) blows away the covering cloth. ( What the poet implies is vague.) 

ओ विरएमि णह‍अले तुरिअपहाविअपवंगसंचरणसहम् ।
अणुपरिवाडिपरिट्ठिअघणकूडघडन्तमहिहरं सेउवहम् ॥ ८-२४ ॥
[ उत विरचयामि नभस्तले त्वरितप्रधावितप्लवंगसंचरणसहम् ।
  अनुपरिपाटीपरिस्थितघनकूटघटमानमहीधरं सेतुपथम् ॥]
Or shall I construct in the sky a bridge made up of serially laid mountains through the clouds which is able to take the fast movements of monkeys over it?

ओ सा‍अरो अरब्भन्तराणिओवरिपरिट्ठविअणिप्फन्दा ।
जलहर‍लम्बिअवक्खा घडेन्तु लङ्कावहं रसा‍अलसेला ॥ ८-२५ ॥
[ उत सागरोदराभ्यन्तरानीतोपरिस्थापितनिःस्पन्दाः ।
 जलधरलम्बितपक्षा घटयन्तु लङ्कापथं रसातलशैलाः ॥]
Or should the mountains inside the ocean be lifted up and aligned motionless with their wings supported by clouds to make the road to Lanka? 

तं मह मग्गलग्गा विर‍एह जहाणिओअमुक्कम्हिहरा ।
अणुवा‍अदिट्ठदोसं अ‍इराहोन्तसुहबधणं सेउवहम् ॥ ८-२६ ॥
[ तन्मम मार्गलग्ना विरचयत यथानियोगमुक्तमहीधराः ।
  अनुपायदृष्टदोषमचिराद्भवसुखबन्धनं सेतुपथम् ॥]
Now then, O monkeys, construct the bridge laying the mountains as per (my) command which will quickly be easily built with its only flaw being the difficulty of understanding how it was built.

इअ णलव‍अणहरिसिअं गलिअपरिस्समणिरा‍अमुक्ककल‍अलम् ।
चलिअं तुलिअधराहरक‍अणिब्भरदसदिसं पवंगमसेण्णम् ॥ ८-२७ ॥
[ इति नलवचनहर्षितं गलितपरिश्रमनिरायतमुक्तकलकलम् ।
  चलितं तुलितधराधरकृतनिर्भरदशदिक्प्लवंगमसैन्यम् ॥ ]
The army of monkeys moved, feeling happy after hearing Nala, and feeling relieved of the stress murmured for long and throwing away mountains, so far carried, in all directions and feeling carefree.


अह णेण सुहप्फरिसे पिउणो सलिलम्मि मज्झिऊण सणिअमम् ।
रामचरणाण पढमं पच्छा काऊण रविसुअस्स पणामम् ॥ ८-२८ ॥
[ अथानेन सुखस्पर्शे पितुः सलिले मङ्क्त्वा सनियमम् ।
  रामचरणयोः प्रथमं पश्चात् कृत्वा रविसुतस्य प्रणामम् ॥]
After ritually bathing in the ocean which was pleasant to touch and then bowing to his father (Vishwakarma, the Divine architect), feet of Rama and then Sugriva,


तो क‍अणधा‍उअम्बो सपल्लवासोअविडवभरिअदरिमुहो ।
पढमं णलेण णिमिओ मङ्गलकलसो व्व जलणिहिम्मि महिहरो ॥ ८-२९ ॥
[ ततः कनकधात्वाताम्रः सपल्लवाशोकविटपभृतदरीमुखः ।
  प्रथमं नलेन नियोजितो मङ्गलकलश इव जलनिधौ महीधरः ॥]

Nala at first placed in the ocean a mountain which had a golden hue and where the mouth of a cave had an Ashoka tree with its sprouts and which looked like an auspicious pitcher.
- - - - 

Saturday, February 14, 2015

Setubandham-72

सेतुबन्धम्-७२

खविओ वाणरलोओ दूरट्ठिअविरलपव्व‍अं महिवेढम् ।
ण अ दीस‍इ खेउवहो मा हु णमेज्ज गरुअं पुणो रामधणुम् ॥ ८-१४ ॥
[ क्षपितो वानरलोको दूरस्थितविरलपर्वतं महीवेष्टम् ।
  न च दृश्यते सेतुपथो मा खलु नमेद्गुरुकं पुना रामधनुः ॥]
The monkey clan is decreasing; mountains remaining on the earth are few and far off; there is no sight of the bridge; let not the bow of Rama again get bent.

म‍इरा मुद्धमिअङ्को अम‍अं लच्छी सकोत्थुहं दुमर‍अणम् ।
किं सेउलबन्धलहुअं जं वोत्तूण र‍अणा‍अरेण ण दिण्णम् ॥ ८-१५॥
[ मदिरा मुग्धमृगाङ्कोऽमृतं लक्ष्मीः सकौस्तुभं द्रुमरत्नम् ।
 किं सेतुबन्धलघुकं यदुक्त्वा रत्नाकरेण न दत्तम् ॥]
Did Ocean grant these after being asked, namely liquor, the innocent moon, ambrosia, Goddess Lakshmi, the gem among trees along with Kaustubha jewel, which were not less weighty than the construction of the bridge?

धूमा‍अन्ति बिअ से अज्ज वि पा‍आलदेहदूरालग्गा ।
आ‍अट्टन्तजलाह‍अससद्दविज्झविअहुअवहा रामसरा ॥ ८-१६ ॥
[ धूमायन्त इवास्याद्यापि पातालदेहदूरालग्नाः ।
  आवर्त्यमानजलाहतसशब्दविध्यापितहुतवहा रामशराः ॥]
The arrows of Rama look like even now emitting smoke stuck deep into the body of the netherworld with their fire noisily smothered after being hit by the whirling waters of the ocean.

तं बन्धसु धीर तुमं सेउं अज्जेअ जाव दूरन्तरिआ ।
एकं मल‍असुवेला होन्तु दुहा अ विअडा समुद्दद्धन्ता ॥ ८-१७ ॥
[ ततो बधान धीरत्वं सेतुमद्यैव यावद्दूरान्तरितौ ।
  एकं मलयसुवेलौ भवतां द्विधा च विकटौ समुद्रार्धान्तौ ॥]
O brave one, therefore today only build the bridge such that the presently distant mountains Malaya and Suvela become one and the ocean becomes divided (left and right of the bridge).

तो पव‍अबलाहि फुडं विण्णाणासङ्घणिव्वलन्तच्छाओ ।
पव‍अव‍इसंभमुम्मुहवि‍इण्णभ‍अहित्थलोअणो भण‍इ णलो ॥ ८-१८ ॥
[ ततः प्लवगबलात्स्फुटं विज्ञानाध्यवसायनिर्बलच्छायः ।
  प्लवगपतिसम्भ्रमोन्मुखवितीर्णभयोद्विग्नलोचनो भणति नलः ॥]
Then Nala who looked distinguished from other monkeys because of his special knowledge speaks clearly with his eyes betraying anxiety having conquered fear in facing the chief of monkeys, Sugriva.

भण्ण‍इ पवंगपुर‍ओ रहुणाहस्स अ पवंगव‍इ वीसत्थम् ।
तुह सेउबन्धजणिआ ममम्मि संभावणा ण होहि‍इ अलिआ ॥ ८-१९ ॥
[ भणति प्लवंगपुरतो रघुनाथस्य च प्लवंगपते विश्वस्तम् ।
  तव सेतुबन्धजनिता मयि सम्भावना न भविष्यत्यलीका ॥]
He speaks in front of monkeys in such a manner that makes Rama and Sugriva feel confident, “ O Chief of monkeys! Your confidence in my building the bridge will not be falsified.”

खविओ पव्व‍अणिवहो दलिअञ् व रसा‍अलं धुवो व्व समुद्दो ।
जीअं व परिच्चत्तं अज्ज व संभावणा तुहं णिव्वूढा ॥ ८-२० ॥
[ क्षपितः पर्वतनिवहो दलितं वा रसातलं धुतो वा समुद्रः ।
 जीवो वा परित्यक्तोऽद्य वा सम्भावना तव निर्व्यूढा ॥]
Let groups of mountains be destroyed, let the netherworld be dug up, let the ocean be shaken, let lives be lost, but your objective will be accomplished.

तं पेक्खसु महिविअलं महिवट्टम्मि व महं महोअहिवट्ठे।
घडिअं घडन्तमहिहरघडिअसुवेलमल‍अन्तरं सेउवहम् ॥ ८-२१ ॥
[ तत्प्रेक्षस्व महीविकटं महीपृष्ट इव मम महोदधिमध्ये(पृष्टे) ।
  घटितं घटमानमहीधरघटितसुवेलमलयान्तरं सेतुपथम् ॥] 

You will see the bridge coming up in the middle of the ocean broad like on earth with ground between Suvela and Malaya mountains leveled up. 
- - - - 

Friday, February 6, 2015

Setubandham-71

सेतुबन्धम्-७१

बणग‍अगन्धुत्तिण्णा पुणो णिअत्तन्ति आ‍अवाह‍अविहला ।
णिअ‍अकरसीहरोल्लिअणिव्वा‍अन्तमुहमण्डला करिम‍अरा ॥ ८- ८ ॥
[ वनगजगन्धोत्तीर्णाः पुनर्निवर्तन्त आतपाहतविह्वलाः ।
  निजककरशीकरार्द्रितनिर्वाप्यमाणमुखमण्डलाः करिमकराः ॥]
The sea elephants which came up seeking the smell of forest elephants were exhausted by the heat of the sun and returned to the sea wetting their faces with the spray (of sea water) from their trunks.

दुमभङ्गकलुसिआइं कसा‍अरसभिण्णपण्डुरप्फेना‍इं ।
जा‍आइञ् णिण्ण‍आणं उत्थलवलणर‍अधूसरा‍इञ् मुहा‍इं ॥ ८-९ ॥
[ द्रुमभङ्गकलुषितानि कषायरसभिन्नपाण्डुरफेनानि ।
  जातानि निम्नगानामुत्स्थलवलनरजोधूसराणि मुखानि ॥]
The mouths of rivers which had become turbid due to the broken trees (floating) with white foam mixed with the acrid juices (of the trees) became gray in colour due to their meandering routes (while entering the ocean).

खुहिओअहिविच्छूडा महिन्दकडएसु मल‍अभित्तिच्छेआ ।
घडिआ मलिअग‍अवुला मल‍अ‍अडेसु अ महिन्दखेलद्धन्ता ॥ ८-१० ॥
[ क्षुभितोदधिविक्षिप्ता महेन्द्रकटकेषु मलयभित्तिच्छेदाः ।
  घटिता मृदितगजकुला मलयतटेषु च महेन्द्रशैलार्धान्ताः ॥]
Thrown up due to the disturbed sea, parts of slopes of Malaya mountain got entangled with the slopes of Mahendra mountain and (similarly) the parts of Mahendra mountain got stuck with the slopes of Malaya mountain resulting in elephants there getting crushed.

दीसन्ति विअडधवला थिमिअणिअत्तन्तजलतरङ्गिअवट्टा ।
वासुइणिम्मोअणिहा णिरन्तरालग्नमोत्तिआ पुलिणवहा ॥ ८-११ ॥
[ दृश्यन्ते विकटधवलाः स्तिमितनिवर्तमानजलतरङ्गितपृष्टाः ।
  वासुकिनिर्मोकनिभा निरन्तरालग्नमौक्तिकाः पुलिनपथाः ॥]
Paths made of sand which are zig-zag and white and which have the impressions of water coming up and receding and with pearls stuck to them appear like the cast off skin of snake Vasuki.

खोहेन्ति खुहिअणिहुअं उअहिं णहबन्धपडिणि‍अत्तोव‍इआ ।
पव्व‍अघावुक्खित्ता चिर‍आलालोइआ सलितसंघा‍आ ॥ ८-१२ ॥
[ क्षोभयन्ति क्षुभितनिभृतमुदधिं नभःपथप्रतिनिवृत्तावपतिताः ।
  पर्वतघातोत्क्षिप्ताश्चिरकालालोकिताः सलिलसङ्घाताः ॥]
Jets of water which had been thrown up due to mountains being dumped into the ocean and which returned to the initially disturbed but now calm ocean are disturbing the ocean and it is being looked upon ( by onlookers) for a long time.

अह णलवि‍इण्ण‍अणो जम्प‍इ विहडन्तमणिसिलासणवट्ठो ।
उव्वत्तिआ‍अ‍अट्टिअवाम‍अरारुहिअतिअभरो पव‍अव‍ई ॥ ८-१३ ॥
[ अथ नलवितीर्णनयनो जल्पति विघटमानमणिशिलासनपृष्टः ।
  उद्वर्तितायतस्थितवामकरारोपितत्रिकभरः प्लवगपतिः ॥]
Sugriva, king of monkeys, casting his eyes on Nala spoke laying the weight of his hips on his left shoulder seated on a slab of precious stone which was breaking up (due to the commotion).

खविओ वाणरलोओ दूरट्ठिअविरलपव्व‍अं महिवेढम् ।
ण अ दीस‍इ खेउवहो मा हु णमेज्ज गरुअं पुणो रामधणुम् ॥ ८-१४ ॥
[ क्षपितो वानरलोको दूरस्थितविरलपर्वतं महीवेष्टम् ।
  न च दृश्यते सेतुपथो मा खलु नमेद्गुरुकं पुना रामधनुः ॥]

The monkey clan is decreasing; mountains remaining on the earth are few and far off; there is no sight of the bridge; let not the bow of Rama again get bent.
- - - -