Saturday, July 30, 2016

Varadarajastava of Appayyadikshita-20

वरदराजस्तवः-२०

ऊरोः किमन्यदयतामुपमानभावं
वामस्य दक्षिणममुष्य च तं विहाय ।
रम्भादयः सदृश इत्युचितं किमेतत्
यस्योर्वशी सुभग सापि विभूतिलेशः ॥ ५६ ॥
अ : सुभग ! वामस्य ऊरोः अमुष्य दक्षिणं तं विहाय उपमान-भावं अन्यत् किम् अयताम् ? यस्य सा ऊर्वशी अपि विभूति-लेशः रम्भा-आदयः सदृशः इति एतत् उचितं किम्?
Handsome lord ! What can be comparable to your left thigh other than your right thigh? When Urvashi is a part of the manifestation of your thigh’s power, is it right that Rambha and others are compared to your thigh?
Note: Thighs are often compared with plantain plant (Rambha).

नाथ त्वया परिहितं वरवर्णिनीनां
रागस्य यद्वसनमास्पदतां बिभर्ति ।
सौन्दर्यसारनिलयेन कटीतटेन
तस्यैष किं नु महिमा परिशीलनस्य ॥ ५७ ॥
अ : नाथ ! त्वया परिहितं यत् वसनं वरवर्णिनीनां रागस्य आस्पदतां बिभर्ति, तस्य सौन्दर्य-सार-निलयेन कटी-तटेन परिशीलनस्य एषः महिमा नु किम्?
Lord ! The dress you wear bears the colour (love) of fair ladies; is it because it is in close touch with your hips, the abode of the essence of beauty?

संप्राप्य सारसनमध्यतलोदयाद्रिं
मध्याम्बरं मसृणयन्नरुणैर्मयूखैः ।
संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा
संसाररात्र्युपरतिं गतवद्भिरेव ॥ ५८ ॥
अ : सारसन-मध्य-तल-उदय-अद्रिं संप्राप्य अरुणैः मयूखैः मध्य-अम्बरं मसृणयन् एष मणिः पूषा संसार-रात्रि-उपरतिं गतवद्भिः एव संवीक्ष्यते ।
 This sun-like gem which smoothens the central part of the cloth (mid sky) with its reddish- brown rays at the centre of the girdle can only be seen by those who have reached the end of the night-like cycle of birth and death.[ Just as the morning sun is visible on the Eastern horizon only after the night elapses, the gem at the centre of the girdle is visible only for those who have spent the night of birth and death.]
- - - -  

No comments:

Post a Comment