Saturday, August 20, 2016

Varadarajastava of Appayyadikshita- 23

वरदराजस्तवः-२३

प्रालम्बिकामुपगतास्तव पद्मरागाः
प्रत्यग्रघर्मकरमण्डलनिर्विशेषाः ।
पर्यङ्कके वरद वक्षसि भान्ति लक्ष्म्याः
क्रीडोपबर्हतिलका इव पार्श्वभाजः ॥ ६५ ॥
अ : वरद ! तव वक्षसि प्रालम्बिकाम् उपगताः पद्मरागाः प्रत्यग्र-घर्मकर-मण्डल-निर्विशेषाः
लक्ष्म्याः पर्यङ्कके पार्श्व-भाजः क्रीडा-उपबर्ह-तिलकाः इव भान्ति ।
O Bestower of boons ! The rubies which are a part of your pendant neck-lace, which are indistinguishable from the orb of the rising sun look like the side pillows on the couch of Lakshmi.
Note: Lakshmi is supposed to have her abode on the chest of Vishnu.

अस्तु त्रयीमयतनुस्तव लम्बनाली-
रत्नैस्तिरस्क्रियत एव तथापि भानुः ।
सोढः सतां बत निशान्तमुपागतानां
एवं तिरस्कृतिकृदीश्वर कः सुवृत्तैः ॥ ६६ ॥
अ : ईश्वर ! भानुः त्रयी-मय-तनुः अस्तु । तथा अपि तव लम्ब-नाली-रत्नैः तिरस्क्रियते एव । निशान्तम् उपागतानां सतां एवं तिरस्कृति-कृत् कः सुवृत्तैः सोढः, बत ?
Lord ! The sun may be said to be the embodiment of the Vedas. Even then your pendant gems (of your neck-lace)  put him to shame. How can people of character(सुवृत्त) tolerate a person humiliating virtuous persons(सताम्) who have arrived at one’s home?(निशान्तम् उपागतानाम्) ( How can gems with circular shape tolerate a person who humiliates stars which appear at the end of the night?)
नष्टेऽपि भस्मनि वने गिरिशेन दग्धं
स्त्रीणां हृदीश मदनं प्रतिबोधयन्तः ।
भस्मोच्चये कृतकचप्रतिबोधनं तं
शुक्रं जयन्तु न कथं तव हारताराः ॥ ६७ ॥
अ : ईश ! गिरिशेन दग्धं मदनं वने भस्मनि नष्टे अपि स्त्रीणां हृदि प्रतिबोधयन्तः तव हार-ताराः भस्मोच्चये कृत-कच-प्रतिबोधनं तं शुक्रं कथं न जयन्तु ?
The pearls of your neck-lace revive Cupid who was burnt to ashes by Lord Shiva, in the hearts of women. How will they not win over Shukra (Venus) who revived Kacha from his ashes?
Notes: What the poet means is that the pearls of the necklace are brighter than Venus. The reference is to a Puranic story as per which Shukra the preceptor of Asuras revived Kacha his disciple who had been burnt by Suras and whose ashes were mixed with a potion offered to Shukra. Shukra managed to revive Kacha. 
- - - - 

No comments:

Post a Comment