Saturday, August 27, 2016

Varadarajastava of Sri Appayyadikshita-24

वरदराजस्तवः-२४

उत्प्रेक्षयत्यधिभुजान्तरमुल्लसन्ती
पार्श्वद्वये परमपूरुष हारमाला ।
तत्रत्यकान्तिसरितस्तरलैः प्रणुन्नाम्
ऊर्म्युत्करैरुभयतः सितफेनपङ्क्तिम् ॥ ६८ ॥
अ : परमपूरुष ! अधि-भुज-अन्तरम् पार्श्वद्वये उल्लसन्ती हार-माला तत्रत्य-कान्ति-सरितः तरलैः ऊर्मि-उत्करैः उभयतः प्रणुन्नां सित-फेन-पङ्क्तिं उत्प्रेक्षयति ।
O Ultimate Being ! your garland (of pearls) glittering between your shoulders looks as if it is the  trembling  line of white foam on either side of the series of waves of the river of the lustre (of your chest).

त्वां सर्वभूतमयमाश्रितसर्ववर्णं
यद्वैजयन्त्युपगताच्युत सर्वगन्धम् ।
तेनैव किं त्रिभुवनैकमहावदान्य
सारूप्यमावहति ते सकलाभिनन्द्यम् ॥ ६९ ॥
अ : अच्युत, त्रिभुवन-एक-महा-वदान्य ! वैजयन्ती सर्व-भूत-मयम् आश्रित-सर्व-वर्णं सर्व-गन्धं त्वाम् उपगता (इति) यत् तेन एव ते सकल-अभिनन्द्यं सारूप्यम् आवहति किम्?
O Acyuta ! the greatest of all munificent givers in this world ! Is it that Vaijayanti, the garland, has attained complete identity with you which is admired by all simply because it has taken refuge in you who comprises all beings, who comprises all colours and smells? 
Note : Vaijayanti is as fragrant and colourful as yourself.

ताराभिरामपरिणाहलसत्सिताभ्रं
तापिञ्छमेचकमुरःशरदन्तरिक्षम् ।
प्राप्यैव देव तव कौस्तुभपूर्णचन्द्रः
पूर्णां बिभर्ति पुरुषोत्तम कान्तिरेखाम् ॥ ७० ॥
अ : देव, पुरुषोत्तम ! कौस्तुभ-पूर्ण-चन्द्रः तव ताराभिराम-परिणाह-लसत्-सिताभ्रं तापिञ्छ-मेचकं शरद्-अन्तरिक्षम् उरः प्राप्य एव पूर्णां कान्ति-रेखां बिभर्ति ।
The foremost of all beings ! your chest, dark blue like Tamala tree, is the autumnal sky, with white clouds in the form of white pearls. The full moon- like Kaustubha gem bears lustre in its entirety.
- - - -  

No comments:

Post a Comment