Sunday, January 8, 2017

Invocatory Verses- 8

मङ्गलश्लोकाः-८

णमह अवड्ढिअतुङ्गं अवसारिअवित्थ‍अं अणोणागहिरम् ।
अप्पलहुअपरिसह्णं अणाअपरमत्थपाअडं महुमहणम् ॥ १० ॥
[ नमतावर्धिततुङ्गम् अप्रसारितविस्तृतम् अनवनतगभीरम् ।
अप्रलघुकपरिश्लक्ष्णम् अज्ञातपरमार्थप्रकटम् मधुमथनम् ॥]
अ: अवर्धित-तुङ्गम् अप्रसारित-विस्तृतम् अनवनत-गभीरम् अप्रलघुक-परिश्लक्ष्णम् अज्ञात=परमार्थ-प्रकटं मधु-मथनम् नमत
All of you bow to Vishnu, who destroyed the demon Madhu, who is tall yet never nurtured, who is broad yet never expanded, who is deep yet was never bent, who is subtle yet large and who is open yet whose real meaning is unknown. [Pravarasena, Setubandham ]

Note: The poet juxtaposes apparently contradictory qualities of Vishnu, whom the poet considers as Brahman.
- - - -

No comments:

Post a Comment